________________
२१२
[731:१३-५०
पअनन्दि-पञ्चविंशतिः 731) वियलह मोहणधूली तुह पुरओ मोहठगंपरिट्टविया ।
पणवियसीसाओ तो पणवियसीसा बुहा होति ॥ ५० ॥ 732 ) बंभप्पमुहा सण्णा सव्वा तुह जे भणति अण्णस्स।
ससिजोण्हा खज्जोए जडेहि जोडिजए तेहिं ॥ ५१ ॥ 733) तं चेव मोक्खपयवी तं चिय सरणं जणस्स सव्वस्त ।
तं णिकारणविज्जो जाइजरामरणवाहिहरो ॥ ५२॥ 734) किच्छाहिं समुवलद्धे कयकिच्चा जम्मि जोइणो होति ।
तं परमकारणं जिण णे तुमाहितो परो अस्थि ॥ ५३॥ 735 ) सुहमो सि तह ण दीससि जह पहु परमाणुपेच्छएहि पि
गुरुवो तह बोहमए जह तई सव्वं पि संमायं ॥ ५४॥ 736 ) णीसेसंवत्थुसत्थे हेयमहेयं णिरुवमाणस्स ।
तं परमप्पा सारो सेसमसारं पलाल वा ॥ ५५॥
अप्रतः प्रणमितशीर्षात् मोहनधूलिः विगलति पतति। किंलक्षणा धूलिः । मोहठगस्थापिता । तत्तस्मात्कारणात् । वुधाः पण्डिताः प्रणमितशीर्षा भवन्ति ॥ ५० ॥ भो जिन ये पुमांसः अन्यदेवस्य ब्रह्मा [4] प्रमुखाः सर्वाः संज्ञाः नाम्नः [नामानि ] तवैव भणन्ति । तैः जडैः शशिज्योत्स्नाकिरणाः खद्योते योज्यते [योज्यन्ते] ॥५१॥ भो जिन । त्वमेव मोक्षपदवी । भो जिन । त्वमेव जनस्य शरणम् । सर्वस्य जनस्य शरणम् । भो जिन । त्वमेव निःकारणवैद्यः । त्वमेव जातिजरामरणव्याधिहरः ॥ ५२ ॥ भो जिन। यस्मिन् त्वयि कृच्छ्रात्समुपलब्धे सति योगिनः कृतकृत्या भवन्ति । तत्तस्मात्कारणात् । त्वतः सकाशात् । अपरः परमपदकारणं न अस्ति ॥ ५३ ॥ भो प्रभो। तथा तेन प्रकारेण सूक्ष्मोऽसि यथा परमाणुप्रेक्षकैः मुनिभिः न दृश्यसे । भो जिन त्वं तथा गरिष्ठः यथा त्वयि ज्ञानमये सर्व प्रतिबिम्बित संमातम् ॥ ५४ ॥ भो देव । निःशेषवस्तुशास्त्रे । हेयं त्याज्यम् । अहेयं प्राह्यम् । निरूप्यमाणस्य मध्ये त्वं परमात्मा सारः प्राह्यः । शेषं वस्तु त्वत्तः अन्यत् असारं वा । पलालं तृणम् ॥५५॥ भो देव।
~
~
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि [भक्तामर० २४-२५] ॥ ५१ ॥ हे जिनेन्द्र ! तुम ही मोक्षके मार्ग हो, तुम ही सब प्राणियोंके लिये शरणभूत हो; तथा तुम ही जन्म, जरा और मरणरूप व्याधिको नष्ट करनेवाले निःस्वार्थ वैद्य हो ॥ ५२ ॥ हे अर्हन् ! जिस आपको कष्टपूर्वक प्राप्त (ज्ञात) करके योगीजन कृतकृत्य हो जाते हैं वह तुम ही उस कृतकृत्यताके उत्कृष्ट कारण हो, तुम्हारे सिवाय दूसरा कोई उसका कारण नहीं हो सकता है ॥ ५३ ॥ हे प्रभो ! तुम ऐसे सूक्ष्म हो कि जिससे परमाणुको देखनेवाले भी तुम्हें नहीं देख पाते हैं। तथा तुम ऐसे स्थूल हो कि जिससे अनन्तज्ञानस्वरूप आपमें सब ही विश्व समा जाता है ॥ ५४ ॥ हे भगवन् ! समस्त वस्तुओंके समूहमें यह हेय है और यह उपादेय है, ऐसा निरूपण करनेवाले शास्त्रका सार तुम परमात्मा ही हो । शेष सब पलाल (पुआल) के समान निःसार है ।। ५५ ॥ हे सर्वज्ञ ! जिस आकाशके गर्भमें तीनों ही लोक परमाणुकी लीलाको धारण करते हैं, अर्थात् परमाणुके समान प्रतीत होते हैं, वह आकाश भी आपके ज्ञानके भीतर
१ व उअ । २ म क वियो, श विड़ो। ३ श ण' नास्ति । ४ क पच्छएहि । ५ श गरुवो। ६ क तए, श तह । ७ क णिस्सेस ।