________________
९५
-668 : १२-१]
१०. ब्रह्मचर्यरक्षावर्तिः तस्मात्संसृतिपातभीतमतिभिः प्राप्तैस्तपोभूमिका
कर्तव्यो व्रतिभिः समस्तयुवतित्यागे प्रयत्नो महान् ॥ ६ ॥ 666) मुक्तारि दृढार्गला भवतरोः सेके ऽङ्गना सारिणी
मोहव्याधविनिर्मिता नरमृगस्यावन्धने वागुरा । यत्संगेन सतामपि प्रसरति प्राणातिपातादि तत्
तद्वार्तापि यतेर्यतित्वहतये कुर्यान्न किं सा पुनः ॥७॥ 667 ) तावत्पूज्यपदस्थितिः परिलसत्तावद्यशो जृम्भते
तावच्छुभ्रतरा गुणाः शुचिमनस्तावत्तपो निर्मलम् । तावद्धर्मकथापि राजति यतेस्तावत्स दृश्यो भवेद ।
यावन्न स्मरकारि हारि युवते रागान्मुखं वीक्षते ॥ ८॥ 668 ) तेजोहानिमपूततां व्रतहतिं पापं प्रपातं पथो
मुक्त रागितयाङ्गनास्मृतिरपि क्लेशं करोति ध्रुवम् । युवतित्यागे महान् प्रयत्नः कर्तव्यः । किंलक्षणैः व्रतिभिः । संसृतिपातेन भीतमतिभिः । पुनः किंलक्षणैः व्रतिभिः । तपोभूमिका प्राप्तैः ॥ ६ ॥ अङ्गना स्त्री। मुक्तेभरि दृढार्गला । अङ्गना भवतरोः संसारवृक्षस्य । सेके सिञ्चने । सारिणी जलधोरिणी । अङ्गना । नरमृगस्य आबन्धने । मोहव्याधेन भिल्लेन विनिर्मिता वागुरौ । यत्संगेन यस्याः स्त्रियाः संगेन । सतामपि । तत् प्राणातिपातादि प्रसरति प्राणनाशोद्भवं पापं प्रसरति । तद्वार्तापि । यतेः मुनेः । यतित्वहतये भवेत् । पुनः सा स्त्री प्रत्यक्षं यतित्वपदनाशं किं न कुर्यात् । अपि तु कुर्यात् ॥ ७ ॥ यावत् कालम् । रागात् युवतेः मुखं न वीक्षते । किंलक्षणं मुखम् । स्मरकारि कामोत्पादकम् ।
हारि मनोहरम् । तावत्कालम् । पूज्यपदस्थितिः। परिलसत् दीप्तियुक्तं यशः तावत् जम्भते। शुभ्रतराः गुणाः तावत् सन्ति। तावत् मनः शुचिः। तावत् तपो निर्मलम् । तावत्कालं यतेः धर्मकथापि। राजते शोभते । स यतिः । तावत्कालम् । दृश्यः द्रष्टुं योग्यः भवेत् । यावत्कालं युवतेः मुखम् । न वीक्षते न अवलोकयति ॥८॥रागितया अङ्गनास्मृतिः स्त्रीस्मरणम् । अपि ध्रुवं निश्चितम् । तेजोहानि करोति अपवित्रतां करोति । व्रतहतिं करोति व्रतविनाशं करोति । पापं करोति । स्त्रीस्मरणं मुक्तेः पथः
प्राप्त हुई है तथा जो तपका अनुष्ठान करनेवाले हैं उन संयमी जनोंको समस्त स्त्रीजनके त्यागमें महान् प्रयत्न करना चाहिये ॥ ६ ॥ जो स्त्री मोक्षरूप महलके द्वारकी दृढ़ अर्गला ( दोनों कपाटोंको रोकनेवाला काष्ठविशेष-बेंडा ) के समान है, जो संसाररूप वृक्षके सींचनेके लिये सारिणी ( छोटी नदी या सिंचनपात्र ) के सदृश है, जो पुरुषरूप हिरणके बांधनेके लिये वागुरा (जाल) के समान है, तथा जिसकी संगतिसे सज्जनोंके भी प्राणघातादि ( हिंसादि) दोष विस्तारको प्राप्त होते हैं; उस स्त्रीका नाम लेना भी जब मुनिव्रतके नाशका कारण होता है तब भला वह स्वयं क्या नहीं कर सकती है ! अर्थात् वह सभी व्रत-नियमादिको नष्ट करनेवाली है ॥ ७ ॥ जब तक कामको उद्दीपित करनेवाला युवती स्त्रीका मनोहर मुख अनुरागपूर्ण दृष्टिसे नहीं देखता है तब तक ही मुनिकी पूज्य पदमें स्थिति रह सकती है, तब तक ही उसकी मनोहर कीर्तिका विस्तार होता है, तब तक ही उसके निर्मल गुण विद्यमान रहते हैं, तब तक ही उसका मन पवित्र रहता है, तब तक ही निर्मल तप रहता है, तब तक ही धर्मकी कथा सुशोभित होती है, और तब तक ही वह दर्शनके योग्य होता है ॥ ८॥ रागबुद्धिसे किया गया स्त्रीका स्मरण भी जब निश्चयसे मुनिके तेजकी हानि, अपवित्रता, व्रतका विनाश, पाप, मोक्षमार्गसे पतन तथा क्लेशको करता है तब भला उसकी समीपता, दर्शन, वार्तालाप और स्पर्श आदि क्या अनर्थोकी. परम्पराको नहीं करते हैं ? अर्थात्
१श कुर्यान सा किं पुनः। २ वागुरा विनिर्मिता ।