________________
१२४
पत्ननन्दि-पञ्चविंशतिः
[662:१२-३रागोद्रेकतया दुराशयतया सा गौरवात कर्मणः
तस्य स्याद्यदि जाग्रतो ऽपि हि पुनस्तस्यां महच्छोधनम् ॥ ३॥ 663) नित्यं खादति हस्तिसूकरपलं सिंहो बली तद्र ति
घर्षणैकदिने शिलाकणचरे पारावते सा सदा । न ब्रह्मवतमेति नाशमथवा स्यान्नैव भुक्तेर्गुणा
त्तद्रक्षां दृढ एक एव कुरुते साधोर्मनःसंयमः॥ ४॥ 664) चेतासंयमनं यथावदधनं मूलवतानां मतं ।
शेषाणां च यथाबलं प्रभवतां बाह्य मुनेानिनः । तजन्यं पुनरान्तरं समरसीभावेन चिच्चेतसो
नित्यानन्दविधायि कार्यजनकं सर्वत्र हेतुर्द्वयम् ॥५॥ .665 ) चेतोभ्रान्तिकरी नरस्य मदिरापीतियथा स्त्री तथा
तत्संगेन कुतो मुनेतविधिः स्तोको ऽपि संभाव्यते । वा कर्मणः गौरवात् । सौ अतिचारिता। तस्य मुनेः । स्यात् भवेत् । तदा । तस्याम् अतिचारितायाम् । महत् शोधनम्
सेहो बली नित्यं सदैव हस्तिसूकरपलं मांसं खादति। तदतिः तस्य सिंहस्य रतिः कामः । वर्षेण एकदिने भवति । सा रतिः । पारावते कपोतयुगले सदा । किंलक्षणे पारावते । शिलाकणचरे पाषाणखण्डचरे । ततः भुक्तेः आहारस्य गुणात् ब्रह्मव्रतं नाशं न एति न गच्छति । अथवा अभुक्तर्गुणात् अभोजनात् ब्रह्मव्रतं न भवेत् । साधोः मुनेः । एक एव मनःसंयमः मनोनिरोधः । तद्रक्षा तस्य कामस्य रक्षा कुरुते ॥ ४॥ ज्ञानिनः मुनेः मूलवतानाम् । च पुनः । शेषाणाम् उत्तरगुणानाम् । यथावत् यथोक्तम् । अवनं रक्षणम् । बाह्य चेतःसंयमनं मतम् । किंलक्षणानाम् उत्तरगुणानाम् । यथावलं प्रभवतां यथोक्त-उत्पद्यमानानाम् । पुनः । चिच्चेतसः समरसीभावेन एकीभावेन । आन्तरम् अभ्यन्तरम् । तजन्यं तस्मात् मूलोत्तरगुणप्रतिपालनात् । किंलक्षणम् अभ्यन्तरसमरसम् । नित्यानन्दविधायिकार्यजनकम् । सर्वत्र विधौ । हेतुयं बाह्य-अभ्यन्तरकारणम् ॥ ५॥ नरस्य यथा मदिरापीतिः मदिरापानम्। चेतोभ्रान्तिकरी भवेत् तथा स्त्री चेतोभ्रान्तिकरी भवेत् । मुनेः। तत्संगेन तस्याः स्त्रियाः संगेन निकटेन । स्तोकोऽपि व्रतविधिः कुतः संभाव्यते । अपि तु न संभाव्यते । तत्तस्मात्कारणात् । व्रतिभिः समस्तविषयमें भी रात्रिविभागके अनुसार विधिपूर्वक प्रायश्चित्तको करते हैं । फिर यदि कर्मोदयवश रागकी प्रबलतासे अथवा दुष्ट अभिप्रायसे जागृत अवस्थामें वैसा अतिचार होता है तब तो उन्हें महान् प्रायश्चित्त करना पड़ता है ॥ ३ ॥ जो बलवान् सिंह निरन्तर हाथी और शूकरके मांसको खाता है उसका अनुराग ( संभोग ) वर्षमें केवल एक दिनके लिये होता है । इसके विपरीत जो कबूतर कंकड़ोंको खाता है उसका वह अनुराग निरन्तर बना रहता है । अथवा, भोजनके गुणसे- गरिष्ठ भोजन या रूखा-सूखा भोजन करने अथवा उपवास करनेसे- उस ब्रह्मचर्यका न तो नाश होता है और न रक्षा ही होती है। उसकी रक्षा तो दृढ़तासे निग्रहको प्राप्त कराया गया एक साधुका मन ही करता है ॥ ४ ॥ मूलगुणोंका तथा शक्तिके अनुसार उत्पन्न होनेवाले शेष ( उत्तर ) गुणोंका विधिपूर्वक रक्षण करना, यह ज्ञानी मुनिका बाह्य मनःसंयम कहा जाता है । इससे फिर वह अन्तरंग संयम उत्पन्न होता है जो चैतन्य और चित्तके एकरूप हो जानेसे शाश्वतिक सुखको उत्पन्न करता है । ठीक है- सर्वत्र बाह्य और आभ्यन्तर ये दोनों ही कारण कार्यके जनक होते हैं ॥ ५॥ जिस प्रकार मद्यपान मनुष्यके चित्तको भ्रान्तियुक्त कर देता है उसी प्रकार स्त्री भी उसके चित्तको भ्रान्तियुक्त कर देती है। फिर भला उसकी संगतिसे मुनिके थोड़े-से भी व्रताचरणकी सम्भावना कहांसे हो सकती है ? नहीं हो सकती है । इसलिये जिनकी बुद्धि संसारपरिभ्रमणसे भयको
१ क बा । २ क कर्मजनकं। ३ श 'सा' नास्ति। ४ क तद्रक्षा' नास्ति। ५ क 'मतम्' नास्ति। ६ श 'एकीभावेन' नास्ति ।