________________
१८६
पमनन्दि-पञ्चविंशतिः
[625:११-२८625 ) कर्म परं तत्कार्य सुखमसुखं वा तदेव परमेव ।
तस्मिन् हर्षविषादौ मोही विदधाति खलु नान्यः ॥ २८ ॥ 626) कर्म न यथा स्वरूपं न तथा तत्कार्यकल्पनाजालम् ।
तत्रात्ममतिविहीनो मुमुक्षुरात्मा सुखी भवति ॥ २९ ॥ 627 ) कर्मकृतकार्यजाते कमैव विधौ तथा निषेधे च ।
नाहमतिशुद्धबोधो विधूतविश्वोपधिनित्यम् ॥ ३०॥ 628 ) बाह्यायामपि विकृतौ मोही जागर्ति सर्वदात्मेति ।
किं नोपभुक्तहेमो 'हेम ग्रावाणमपि मनुते ॥ ३१ ॥ 629 ) सति द्वितीये चिन्ता कर्म ततस्तेन वर्तते जन्म ।
एकोऽस्मि सकलचिन्तारहितोऽस्मि मुमुक्षुरिति नियतम् ॥ ३२ ॥
कर्मकृतत्वात् । मम विशुद्धस्य किंचित् अपि कुतः ॥ २७ ॥ कर्म पर भिन्नम् । तत्कार्य तस्य कर्मणः कार्य परं भिन्नम् । सुखम् । वा अथवा । असुखं दुःखम् । तदेव पर भिन्नम् । तस्मिन् सुखदुःखे। मोही जीवः हर्षविषादौ विदधाति करोति । खलु निश्चितम् । अन्यः न भव्यः हर्षविषादौ न करोति ॥ २८ ॥ यथा कर्मवरूपं ममेदं न तथा तत्कार्यकल्पनाजालं तस्य कर्मणः कायेकल्पनाजालम् । ममेदं न । रागद्वेवादिविकल्पं मम न । तत्र कर्मकार्ये आत्ममतिविहीनः ममत्वरहितः । मुमुक्षुः आत्मा सुखी भवति ॥ २९ ॥ कर्मकृतकार्य-रागद्वेषादिः तयोः रागद्वेषयोः जाते उत्पन्ने कारणविधौ कमैव । तथा कर्म कार्यनिषेधविधौ कमैव । कर्मणः बन्धमोक्षयोः कारणं निश्चयेन अहम् न । किंलक्षणोऽहम् । अतिशुद्धबोधः। नित्यं सदैव । विधूतविश्व-उपधिः स्फेटितउपधिः ॥३०॥ मोही जीवः सर्वदा बाह्यायामपि विकृती आत्मा इति विचार्य जागर्ति। तत्र दृष्टान्तमाह । उपभुक्तहेमः धत्तरभक्षकः हेम फलभक्षकः नरः। प्रावाणं पाषाणम् । अपि । हेम सुवर्णम् । किं न मनुते । अपि तु मनुते ॥ ३१ ॥ द्वितीये वस्तुनि सति चिन्ता भवेत् । ततः चिन्तायाः सकाशात् कर्म । तेन कर्मणा कृत्वा जन्म संसारः वर्तते । इति हेतोः । नियतं निश्चितम् ।
नहीं हो सकता है ॥ २७ ॥ कर्म भिन्न है तथा उसके कार्यभूत जो सुख और दुख हैं वे भी भिन्न हैं। कर्मके कार्यभूत उन सुख और दुखमें निश्चयसे अज्ञानी जीव ही हर्ष और विषाद करता है, न कि ज्ञानी जीव ॥ २८ ॥ जिस प्रकार कर्म आत्माका स्वरूप नहीं है उसी प्रकार उसके कार्यभूत विकल्पोंका समूह भी आत्माका स्वरूप नहीं है। इसीलिये उनमें आत्ममति अर्थात् ममत्वबुद्धिसे रहित हुआ मोक्षाभिलाषी जीव सुखी होता है ॥ २९ ॥ कर्मकृत कार्यसमूह ( राग-द्वेषादि) व उसकी विधि और निषेधमें कर्म ही कारण है, मैं (आत्मा) नहीं हूं। मैं तो सदा अतिशय निर्मल ज्ञानस्वरूप होकर समस्त उपाधिसे रहित हूं ॥ ३०॥ अज्ञानी जीव कर्मकृत बाह्य भी विकारमें निरन्तर 'आत्मा' ऐसा मानता है । ठीक है-जिसने धतूरेके फलको खाया है वह क्या पत्थरको भी सुवर्ण नहीं मानता है ? मानता ही है । विशेषार्थ-जिस प्रकार धतूरेके फलको खाकर मनुष्य उसके उन्मादसे पत्थरको भी सुवर्ण मानता है उसी प्रकार मिथ्याज्ञानी जीव मिथ्यात्वके प्रभावसे जो बाह्य विकार ( राग-द्वेष, स्त्री, पुत्र एवं धन आदि ) कर्मजनित होकर आत्मासे भिन्न हैं उन्हें वह अपने मानता है ॥ ३१ ॥ आत्मासे भिन्न किसी दूसरे पदार्थके होनेपर उसके लिये चिन्ता उत्पन्न होती है, उससे कर्मका बन्ध होता है, तथा उस कर्मबन्धसे फिर जन्मपरम्परा चलती है । परन्तु मैं निश्चयसे एक हूं और इसीलिये समस्त चिन्ताओंसे रहित होता हुआ मोक्षका अभिलाषी हूं ॥३२॥
१क हेम। २श'तत्कार्य नास्ति। ३श 'कार्य' नास्ति । ४ उत्पन्न । ५श करण। ६श स्फोटित ।