________________
-624 : १५-२७] ११. निश्चयपश्चाशत्
१८५ 619 ) अन्यो ऽहमन्यमेतच्छरीरमपि किं पुनर्न बहिरर्थाः।
व्यभिचारी यत्र सुतस्तत्र किमरयः स्वकीयाः स्युः॥२२॥ 620) व्याधिस्तुदति शरीरं न माममूर्ते विशुद्धबोधमयम् ।
अग्निर्दहति कुटीरं न कुटीरासक्तमाकाशम् ॥ २३॥ 621 ) वपुराश्रितमिदमखिलं 'क्षुधादिभिर्भवति किमपि यदसातम् ।
नो निश्चयेन तन्मे यदहं बाधाविनिर्मुक्तः ॥२४॥ 622 ) नैवात्मनो विकारः क्रोधादिः किंतु कर्मसंबन्धात् ।
स्फटिकमणेरिव रकत्वमाश्रितात्पुष्पतो रकात् ॥ २५॥ 623 ) कुर्यात्कर्म विकल्पं किं मम तेनातिशुद्धरूपस्य ।
मुखसंयोगजविकृतेन विकारी दर्पणो भवति ॥ २६ ॥ 624 ) आस्तां बहिरुपधिचयस्तनुवचन विकल्पजालमन्यपरम् ।
कर्मकृतत्वान्मत्तः कुतो विशुद्धस्य मम किंचित् ॥ २७ ॥ सति । मम का भीतिः भयं किम् । किमपि भयं न ॥२१॥ अहम् अन्यः । एतत् शरीरम् अपि अन्यत् । पुनः बहिरोः बाह्यपदार्थाः। अन्यानि [न्ये] किं न सन्ति । अपि तु अन्यानि [न्ये ] सन्ति । यत्र मयि । सुतः पुत्रः । व्यभिचारी भवति । तत्र खकीयाः आत्मीयाः । अरयः शत्रबः । किं स्युः भवेयुः । अपि तु आत्मीयाः न भवेयुः ॥ २२ ॥ व्याधिः शरीरं तुदति व्यथयति पीडयति । माम् अमूर्त विशुद्धबोधमयं न पीडयति । यथा अमिः कुटीरं दहति । कुटीरासतम् आकाशं न दहति ॥ २३ ॥ यत्किमपि । असात दुःखम् । क्षुदादिभिर्भवति । इदम् अखिलम् । वपुः आश्रितं शरीराश्रितम् । तद्वपुः । निश्चयेन । मे ममें। नो। यत् अहं बाधाविनिर्मक्तः ॥२४॥ क्रोधादिः आत्मनो विकारः नैव । किंतु कर्मसंबन्धात् कर्मगः संबन्धात् कोधादिविकारः भवेत् । रक्तात् पुष्पतः आश्रितात् यथा स्फटिकमणेः रक्तत्वं तथा क्रोधादिः ॥ २५॥ कर्म विकल्पं कुर्यात् । अतिशुद्धरूपस्य मम। तेन कर्मणा किं प्रयोजनम् । न किमपि। यथा मुखसंयोगजविकृतेः मुखसंयोगजात् विकारात् । दर्पणः आदर्शः । विकारी न भवति ॥ २६ ॥ बहिरुपधिचयः। आस्ता दूरे तिष्ठतु । तनुवचन विकल्पजालम् । अपि मत्तः अपरं भिन्नम् । कस्मात् । जब मैं अन्य हूं और यह शरीर भी अन्य है तब क्या प्रत्यक्षमें भिन्न दिखनेवाले बाह्य पदार्थ (स्त्री-पुत्र आदि) मुझसे भिन्न नहीं हैं ? अर्थात् वे तो अवश्य ही भिन्न हैं । ठीक है- जहां अपना पुत्र ही व्यभिचारी हो अर्थात् अपने अनुकूल न हो वहां क्या शत्रु अपने अनुकूल हो सकते हैं ! अर्थात् नहीं हो सकते ॥ २२ ॥ रोग शरीरको पीड़ित करता है, वह अमूर्त एवं निर्मल ज्ञानस्वरूप मुझको (आत्माको) पीड़ित नहीं करता है । ठीक है- आग झोंपड़ीको ही जलाती है, न कि झोंपड़ीसे संयुक्त आकाशको भी ॥ २३ ॥ भूख-प्यास आदिके द्वारा जो कुछ भी दुख होता है वह सब शरीरके आश्रित है । निश्चयसे वह (दुख ) मेरे लिये नहीं होता है, क्योंकि, मैं स्वभावतः बाधासे रहित हूं ॥ २४ ॥ क्रोध आदि विकार
आत्माके नहीं हैं, किन्तु वे कर्मसे सम्बद्ध होनेके कारण उससे भिन्न हैं । जैसे- लाल पुष्पके आश्रयसे स्फटिक मणिके प्राप्त हुई लालिमा वास्तवमें उसकी नहीं होती है ॥२५॥ कर्म विकल्पको करता रहे, अतिशय शुद्ध स्वरूपसे संयुक्त मेरी उसके द्वारा क्या हानि हो सकती है ? कुछ भी नहीं। ठीक है- मुखके संयोगसे उत्पन्न विकारके कारण कुछ दर्पण विकारयुक्त नहीं हो जाता है ॥ २६ ॥ बाहिरी उपाधियोंका समूह (स्त्री-पुत्र-धनादि) तो दूर ही रहे, किन्तु शरीर एवं वचन सम्बन्धी विकल्पोंका समूह भी कर्मकृत होनेके कारण मुझसे भिन्न है । मैं स्वभावसे शुद्ध हूं, अत एव कुछ भी विकार मेरा कहांसे हो सकता है !
१च मन्यदेछरीर ["मन्यदेतच्छरीर"] २ क्षुदादिमि । ३ 'यथा' नास्ति। ४शतदिदं। ५श'मम नास्ति। ६श 'कर्मसंबन्धात्' नास्ति । ७श रक्तत्वमिव तथा। ८'यथा' मास्ति।
पणनं. २४