________________
१ पत्ननन्दि-पञ्चविंशतिः
[614:११-१७614) अस्पृष्टमबद्धमनन्यमयुतमविशेषमभ्रमोपेतः ।
यः पश्यत्यात्मानं स पुमान् खलु शुद्धनयनिष्ठः ॥ १७ ॥ 615) शुद्धाच्छुद्धमशुद्धं ध्यायन्नामोत्यशुद्धमेव स्वम् ।
जनयति हेम्रो हैमं लोहाल्लोल्लिौहं नरः कटकम् ॥ १८॥ 616) सानुष्ठानविशुद्ध हग्बोधे जृम्भिते कुतो जन्म ।
उदिते गभस्तिमालिनि किं न विनश्यति तमो नैशम् ॥ १९ ॥ 617) आत्मभुवि कर्मबीजाश्चित्ततरुयंत्फलं फलति जन्म ।
मुक्त्यर्थिना स दाह्यो भेदज्ञानोपदावेन ॥ २०॥ 618) अमलात्मजलं समलं करोति मम कर्मकर्दमस्तदपि ।
का भीतिः सति निश्चितमेदकरक्षानकतकफले ॥२१॥ नरः । सर्व-उपद्रवसहः सहनशीलः । पुनः वनस्थः वने तिष्ठति इति वनस्थः ॥ १६ ॥ खलु इति निश्चितम् । स पुमान् शुद्धनयनिष्ठः । यः भव्यः । आत्मानम् अस्पृष्टं पश्यति । किंवत् । कमलिनीदलवत् । कस्मात् । नीरात् कमलिनीदलं भिन्नम् । किंलक्षण आत्मानम् । अबद्धं बन्धनरहितम् । पुनः किंलक्षणम् आत्मानम् । अनन्यम् अद्वितीयम् । पुनः किलक्षणम् आत्मानम् । मयुतं भिन्नम् । पुनः किंलक्षणम् आत्मानम् । अविशेषं पूर्णम् । किंलक्षणः भव्यः। अभ्रमोपेतः भ्रमरहितः ॥१७॥ शुद्धात् शुक्लादिध्यानात् । खम् आत्मानम् । ध्यायन् । शुद्ध तत्त्वम् आनोति । अशुद्धं ध्यायन् अशुद्धं तत्त्वम् आप्नोति । नरः हेनः सुवर्णात् । हेमं सुवर्णमयम् । कटकं जनयति उत्पादयति । लोहात् लोहमयं कटकम् उत्पादयति ॥ १८ ॥ दृग्बोधे । वृम्भिते सति प्रसरिते सति । कुतो जन्म संसारः कुतः। किंलक्षणे दृग्बोधे । सानुष्ठानेन चारित्रेण विशुद्धे पवित्रे । तत्र दृष्टान्तम् माह । गमस्तिमालिनि सूर्ये उदिते सति । नैशं तमः रात्रिसंबन्धितमः । किं न विनश्यति । अपि तु नश्यति ॥ १९॥
आत्मभुवि आत्मभूमौ । कर्मबीजात् चित्ततरुः वृक्षः । जन्मसंसारफलं फलति । मुक्त्यर्थिना स चित्ततः । भेदज्ञानोपदावेन । दाह्यः दहनीयः ॥ २०॥ मम अमलम् आत्मजलं कर्मकर्दमः । समलं मलयुक्तम् । करोति । तदपि निश्चितमेदकरज्ञानकतकफले सकता है॥१६॥जो भव्य जीव भ्रमसे रहित होकर अपनेको कर्मसे अस्पष्ट, बन्धसे रहित, एक, परके संयोगसे रहित तथा पर्यायके सम्बन्धसे रहित शुद्ध द्रव्यस्वरूप देखता है उसे निश्चयसे शुद्ध नयपर निष्ठा रखनेवाला समझना चाहिये ॥१७॥ जीव शुद्ध निश्चयनयसे शुद्ध आत्माका ध्यान करता हुआ शुद्ध ही आत्मस्वरूपको प्राप्त करता है तथा व्यवहारनयका अवलम्बन लेकर अशुद्ध आत्माका विचार करता हुआ अशुद्ध ही आत्मस्वरूपको प्राप्त करता है । ठीक है- मनुष्य सुवर्णसे सुवर्णमय कड़ेको तथा लोहसे लोहमय ही कड़ेको उत्पन्न करता है ॥१८॥ चारित्रसहित विशुद्ध सम्यग्दर्शन और सम्यग्ज्ञानके वृद्धिंगत होनेपर भला जन्म-मरणरूप संसार कहांसे रह सकता है ? अर्थात् नहीं रह सकता । ठीक है- सूर्यके उदित होनेपर क्या रात्रिका अन्धकार नष्ट नहीं होता है ? अवश्य ही वह नष्ट हो जाता है ॥ १९ ॥ आत्मारूप पृथिवीके ऊपर कर्मरूप बीजसे आविर्भूत हुआ यह चित्तरूप वृक्ष जिस संसाररूप फलको उत्पन्न करता है उसे मोक्षाभिलापी जीवको भेदज्ञानरूप तीक्ष्ण तीव्र अग्निके द्वारा जला देना चाहिये ॥ २० ॥ यद्यपि कर्मरूपी कीचड़ मेरे निर्मल आत्मारूप जलको मलिन करता है तो भी निश्चित भेदको प्रगट करनेवाले ज्ञान (भेदज्ञान) रूप निर्मली फलके होनेपर मुझे उससे क्या भय है ? अर्थात् कुछ भी भय नहीं है ॥ विशेषार्थ-जिस प्रकार कीचड़से मलिन किया गया पानी निर्मली फलके डाल देनेपर स्वच्छ हो जाता है उसी प्रकार कर्मके उदयसे उत्पन्न दुष्ट क्रोधादि विकारोंके द्वारा मलिनताको प्राप्त हुई आत्मा स्व-परभेदज्ञानके द्वारा निश्चयसे निर्मल हो जाती है। इसीलिये विवेकी ( भेदज्ञानी ) जीवको कर्मकृत उस मलिनताका कुछ भी भय नहीं रहता है ॥ २१ ॥
१श 'मबंध। २शकस्मात् नीरा । किं लक्षणं । ३श अबंध। ४श सदासः चित्ततरः ।