________________
१८७
-635:११-३०]]
११. निश्चयपञ्चाशद 630 ) यारश्यपि तादृश्यपि परतचिन्ता करोति खलु बन्धम् ।
किं मम तया मुमुक्षोः परेण किं सर्वदैकस्य ॥ ३३॥ 631) मयि घेतः परजातं तव परं कर्म विकृतिहेतुरतः।
किं तेन निर्विकारः केवलमहममलबोधात्मा ॥ ३४ ॥ 632) त्याज्या सर्वा चिन्तेति बद्धिराविष्करोति तत्तत्त्वम।
चन्द्रोदयायते यश्चैतन्यमहोदधौ झगिति॥३५॥ 633) चैतन्यमसंपृक्तं कर्मविकारेण यत्तदेवाहम् ।
तस्य च संसृतिजन्मप्रभृति न किंचित्कुतश्चिन्ता ॥ ३६॥ 634) चित्तेन कर्मणा त्वं बद्धो यदि बयते त्वया तदतः।
प्रतिबन्दीकृतमात्मन् मोचयति त्वां न संदेहः॥ ३७॥ 635) नृत्वतरोर्विषयसुखच्छायालाभेन किं मनःपान्थ ।
भवदुःखक्षुत्पीडित तुष्टो ऽसि गृहाण फलममृतम् ॥ ३८॥ महम् । एकोऽस्मि सकलचिन्तारहितोऽस्मि । अहं मुमुक्षुः मुक्तिवाञ्छकः ॥ ३२ ॥ यानी अपि ताहमी अपि । परतः परस्मात् । चिन्ता । खलु इति निश्चितम् । बन्धं करोति । मम तया चिन्तया किं प्रयोजनम् । किमपि कार्य न । एकस्य मम मुमुक्षोः परेण वस्तुना किं प्रयोजनम् । किमपि प्रयोजन ने ॥ ३३ ॥ मयि विषये चेतः परजातं परोत्पन्नम् । च पुनः। तचित्तं परम् । तत् कर्म परम् । अतः कारणात् । तञ्चित्तं कर्म च । विकृतिहेतुः विकारमयम् । तेन चितेन तेन कर्मणा कि प्रयोजनम् । किमपि प्रयोजनं न। अहं केवलं निर्विकारः अमलबोधात्मा ॥ ३४ ॥ सर्वा चिन्ता त्याज्या । इति हेतोः। बुद्धिः तत्तत्त्वम् । आवि. करोति प्रकटी करोति । यतत्त्वं चैतन्यमहोदधौ चैतन्यसमुद्रे । अगिति शीघेण । चन्द्रोदयायते चन्द्रोदय इवाचरति ॥ ३५ ॥ यत् चैतन्यं कर्मविकारेण। असंतम् अमिलितम् । तदेव अहम् । च पुनः । तस्य मम चैतन्यस्य । संसृतिजन्मप्रमृति किंचित् न । मम कुतश्चिन्ता ॥३६॥ भो आत्मन् । चित्तेन कर्मणा त्वं बद्धः । अतः कारणात् यदि चेत् । तत् मनः त्वया बध्यते तदा भो आत्मन् । प्रतिबन्दीकृतं त्वा मोचयति न संदेहः ॥ ३७ ॥ भो मनःपान्थ भो भवदुःखक्षुत्पीडित । वृत्वतरोः मनुष्यपदअन्य पदार्थके निमित्तसे जिस किसी भी प्रकारकी चिन्ता होती है वह निश्चयसे कर्मबन्धको करती है। मोक्षके इच्छुक मुझको उस चिन्तासे तथा पर वस्तुओंसे भी क्या प्रयोजन है ? अर्थात् इनसे मुझे कुछ भी प्रयोजन नहीं है । कारण यह कि मैं इनसे भिन्न होकर सर्वदा एकस्वरूप हूं ॥ ३३ ॥ मुझमें जो चित्त है वह परसे उत्पन्न हुआ है और वह पर (जिससे चित्त उत्पन्न हुआ है) कर्म है जो कि विकारका कारण है । इसलिये मुझे उससे क्या प्रयोजन है ! कुछ भी नहीं । कारण कि मैं विकारसे रहित, एक और निर्मल ज्ञान स्वरूप हूं ॥ ३४ ॥ सब चिन्ता त्यागनेके योग्य है, इस प्रकारकी बुद्धि उस तत्त्वको प्रगट करती है जो कि चैतन्यरूप महासमुद्रकी वृद्धिमें शीघ्र ही चन्द्रमाका काम करता है ॥ विशेषार्थ-अभिप्राय यह है कि जिस प्रकार चन्द्रमाका उदय होनेपर समुद्र वृद्धिको प्राप्त होता है उसी प्रकार 'सब प्रकारकी चिन्ता हेय है' इस भावनासे चैतन्य स्वरूप भी वृद्धिको प्राप्त होता है ॥ ३५ ॥ जो चेतन तत्त्व कर्मकृत विकारके संसर्गसे रहित है वही मैं हूं । उसके ( चैतन्यस्वरूप आत्माके ) संसार एवं जन्म मरणादि कुछ भी नहीं है । फिर भला मुझे (आत्माके) चिन्ता कहां से हो सकती है ! अर्थात् नहीं हो सकती है ॥ ३६ ॥ हे आत्मन् । तुम मनके द्वारा कर्मसे बांधे गये हो । यदि तुम उस मनको बांध देते हो अर्थात् उसे वशमें कर लेते हो तो इससे वह प्रतिबन्दीखरूप होकर तुमको छुड़ा देगा, इसमें सन्देह नहीं है ।। ३७ ॥ हे सांसारिक दुखरूप क्षुधासे पीड़ित मनरूप पथिक ! तू मनुष्य पर्यायरूपं वृक्षकी विषयसुखरूप छायाकी प्राप्तिसे ही क्यों सन्तुष्ट होता है ! उससे तू अमृतरूप फलको ग्रहण कर ॥ विशेषार्थ
१कपरेण किं प्रयोजनं न। २शझटिति। ३'मुमुमः' नाखि. ४-वस्तुना किं प्रयोजनं न ।