________________
[११. निश्चयपश्चाशत् ] 598) दुर्लक्ष्यं जयति परं ज्योतिर्वाचां गणः कवीन्द्राणाम् ।
जलमिव वज्रे यस्मिन्नलब्धमध्यो बहिर्जुठति ॥१॥ 599 ) मनसो ऽचिन्त्यं वाचामगोचरं यन्महस्तनोर्मिन्नम् ।
खानुभवमात्रगम्यं चिद्रूपममूर्तमव्यावः॥२॥ 600) वपुरादिपरित्यक्ते मजत्यानन्दसागरे मनसि ।
प्रतिभाति यत्तदेकं जयति परं चिन्मयं ज्योतिः ॥३॥ 601 ) स जयति गुरुर्गरीयान् यस्यामलवचनरश्मिभिगिति' ।
नश्यति तन्मोहतमो यदविषयो दिनकरादीनाम् ॥४॥ 602 ) आस्तां जरादिदुःखं सुखमपि विषयोद्भवं सतां दुःखम् ।
तैर्मन्यते सुखं यत्तन्मुक्तौ सा च दुःसाध्या ॥५॥ 603 ) श्रुतपरिचितानुभूतं सर्वे सर्वस्य जन्मने सुचिरम् ।
न तु मुक्तये ऽत्र सुलभा शुद्धात्मज्योतिरुपलब्धिः॥६॥ तत् परं दुर्लक्ष्यं ज्योतिर्जयति । यस्मिन् ज्योतिषि । कवीन्द्राणां वाचा गणः समूहः । बहिः बाह्य लुठति। किंलक्षणः वाचा गणः । अलब्धमध्यः । कस्मिन् कमिव । वज्रे जलमिव । बहिलठति ॥ १॥ चिद्रूपं महः । वः युष्मान् । अव्यात् रक्षतु । यन्महः । मनसः अचिन्त्यम् अगम्यम् । यन्महः वाचाम् अगोचरं तनोभिन्नम् । यन्महः स्वानुभवमात्रगम्यम्। यन्महः अमूर्तम् । तज्योतिः रक्षतु ॥२॥ तदेकं चिन्मयं पर ज्योतिः जयति। यत् ज्योतिः प्रतिभाति आनन्दसागरे मनसि मबति। किंलक्षणे आनन्दसागरे । वपुरादिपरित्यक्ते शरीरादिरहिते ॥ ३ ॥ सः गरीयान् गरिष्ठः गुरुः जयति यस्य गुरोः अमलवचनरश्मिभिः तन्मोहतमः झगिति नश्यति यन्मोहतमः दिनकरादीनां अविषयः अगोचरः ॥ ४ ॥ जरादिदुःखम् आता दूरे तिष्ठतु । विषयोद्भवम् अपि सुखम् । सता साधूनाम् । दुःखम् । तैः साधुभिः यत्सुखम् । अमिलष्यते तत्सुखम् । मुक्ती मोक्षे । मन्यते । च पुनः । सा मुक्तिः। दुःसाध्या ॥५॥ अत्र संसारे। सर्वस्य जीवस्य । सर्व वस्तु सर्व विषयादिवस्तु । सुचिरं चिरकालम् ।
जिस प्रकार जल वज्रके मध्यमें प्रवेश न पाकर बाहिर ही लुढ़क जाता है उसी प्रकार जिस उत्कृष्ट ज्योतिके मध्यमें महाकवियोंके वचनोंका समूह भी प्रवेश न पाकर बाहिर ही रह जाता है, अर्थात् जिसका वर्णन महाकवि भी अपनी वाणीके द्वारा नहीं कर सकते हैं, तथा जो बहुत कठिनतासे देखी जा सकती है वह उत्कृष्ट ज्योति जयवन्त होवे ॥ १॥ जिस चैतन्यरूप तेजके विषयमें मनसे कुछ विचार नहीं किया जा सकता है, वचनसे कुछ कहा नहीं जा सकता है, तथा जो शरीरसे भिन्न, अनुभव मात्रसे गम्य एवं अमूर्त है; वह चैतन्यरूप तेज आप लोगोंकी रक्षा करे ॥ २ ॥ मनके बाह्य शरीरादिकी ओरसे हटकर आनन्दरूप समुद्रमें डूब जानेपर जो ज्योति प्रतिभासित होती है वह उत्कृष्ट चैतन्यस्वरूप ज्योति जयवन्त होवे ॥ ३ ॥ जो अज्ञानरूप अन्धकार सूर्यादिकोंके द्वारा नष्ट नहीं किया जा सकता है वह जिस गुरुकी निर्मल वचनरूप किरणोंके द्वारा शीघ्र ही नष्ट हो जाता है वह श्रेष्ठ गुरु जयवन्त होवे ॥ ४ ॥ वृद्धत्व आदिके निमित्तसे उत्पन्न होनेवाला दुख तो दूर ही रहे, किन्तु विषयभोगोंसे उत्पन्न हुआ सुख भी साधु जनोंको दुखरूप ही प्रतिभासित होता है। वे जिसको वास्तविक सुख मानते हैं वह सुख मुक्तिमें है और वह बहुत कठिनतासे सिद्ध की जा सकती है ॥ ५ ॥ लोकमें सब ही प्राणियोंने चिर कालसे
१शझटिति। २श प्रती एवंविधा टीका वर्तते-तत्पर ज्योतिः जयति। यत्परं ज्योतिः कवीन्द्राणां वाचा दुर्लक्षं यत्परं ज्योतिः बाचा गणः यसिन् मध्यः लम्धः बहिल्ठति कमिव बजे.जलमिव ॥१॥ ३श अमूर्ति। ४श ज्योति-परं जयति।