________________
पचनन्दि-पञ्चविंशतिः
[596:१०-४९596) त्रैलोक्ये किमिहास्ति को ऽपि स सुरः किं वा नरः कि फणी
यस्मानीर्मम यामि कातरतया यस्याश्रयं चापदि। उक्तं यत्परमेश्वरेण गुरुणा निःशेषवाम्छाभयं
भ्रान्तिक्लेशहरं हृदि स्फुरति चेत्तत्तत्त्वमत्यद्भुतम् ॥ ४९ ॥ 597 ) तत्त्वज्ञानसुधार्णवं लहरिभिरं समुल्लासयन्
तृष्णापत्रविचित्रचित्तकमले संकोचमुद्रां दधत् । सद्विद्याश्रितभव्यकैरवकुले कुर्वन् विकासश्रियं योगीन्द्रोदयभूधरे विजयते सद्बोधचन्द्रोदयः॥५०॥
म कुरुते ॥४८॥ यत्तत्त्वम् । परमेश्वरेण गुरुणा उक्तम् । चेत् यदि । तत्त्वम् अत्यनुतं मे हृदि स्फुरति तदा इह त्रैलोक्ये स कोऽपि । सुरः देवः । किम् अस्ति । वा अथवा । स नरः किम् अस्ति । अथ सः फणी शेषनागः । किम् अस्ति । यस्मात् मम मीः भयं भवति। च पुनः । आपदि सत्यां कातरतया यस्य आश्रयं यामि । किंलक्षणं तत्त्वम् । निःशेषवाञ्छाभयभ्रान्तिदेशहरम् ॥४९॥ योगीन्द्रोदयभूधरे योगीन्द्र एवं उदयभूधरः उदयाचलः तस्मिन् योगीन्द्रोदयभूधरे । सदोधचन्द्रोदयः विजयते । चन्द्रोदयः किं कुर्वन् । तत्वज्ञानसुधार्णवं तत्त्वज्ञानसुधासमुद्रम् । लहरिभिः। दूरम् अतिशयेन । समुल्लासयन् आनन्दयन् । पुनः तृष्णापत्रविचित्रचित्तकमले संकोचमुद्रां दधत् । सद्विद्याश्रितभव्यकैरवकुले विकाशश्रियं कुर्वन् विजयते ॥५०॥ इति.सदोधचन्द्रोदयः ॥१०॥
हाथमें ही स्थित समझना चाहिये ॥ ४८ ॥ महान् परमेश्वरके द्वारा कहा हुआ जो चैतन्य तत्त्व समस्त इच्छा, भय, भान्ति और क्लेशको दूर करता है वह आश्चर्यजनक चैतन्य तत्त्व यदि हृदयमें प्रकाशमान है तो फिर तीनों लोकोंमें यहां क्या ऐसा कोई देव है, ऐसा कोई मनुष्य है, अथवा ऐसा कोई सर्प है; जिससे मुझे भय उत्पन्न हो अथवा आपत्तिके आनेपर मैं कातर होकर जिसकी शरणमें जाऊं ? अर्थात् उपर्युक्त चैतन्य स्वरूपके हृदयमें स्थित रहनेपर कमी किसीसे भय नहीं हो सकता है और इसीलिये किसीकी शरणमें मी जानेकी आवश्यकता नहीं होती है ॥ ४९॥ जो सद्बोधचन्द्रोदय ( सम्यग्ज्ञानरूपी चन्द्रका उदय ) सत्त्वज्ञानरूपी अमृतके समुद्रको तत्त्वविचाररूप लहरोंके द्वारा दूरसे ही प्रगट करता है, तृष्णारूपी पत्तोंसे विचित्र ऐसे चित्तरूपी कमलको संकुचित करता है, तथा सम्यग्ज्ञानके आश्रित हुए भव्यजीवोंरूप कुमुदोंके समूहको विकसित करता है; वह सद्बोधचन्द्रोदय (यह प्रकरण ) मुनीन्द्ररूपी उदयाचल पर्वतपर जयवन्त होता है ॥ ५० ॥ इस प्रकार सद्बोधचन्द्रोदय अधिकार समाप्त हुआ ॥ १० ॥
१शचेषित्सव। २कतत्वज्ञानसमुद्रम् ।