________________
१८२
पद्मनन्दि-पञ्चविंशतिः
[604:११-७604 ) बोधो ऽपि यत्र विरलो वृत्तिर्वाचीमगोचरे बाढम् ।
अनुभूतिस्तत्र पुनर्दुर्लक्ष्यात्मनि परं गहनम् ॥ ७॥ 605) व्यवहतिरबोधजनबोधनाय कर्मक्षयाय शुद्धनयः।
स्वाथै मुमुक्षुरहमिति वक्ष्ये तदाश्रितं किंचित् ॥ ८॥ 606) व्यवहारोऽभूतार्थों भूतार्थो देशितस्तु शुद्धनयः ।
शुद्धनयमाश्रिता ये प्रामुवन्ति यतयः पदं परमम् ॥ ९ ॥ 607) तत्त्वं वागतिवर्ति व्यवहृतिमासाद्य जायते वाच्यम् ।
गुणपर्ययादिविवृतेः प्रसरति तच्चापि शतशाखम् ॥ १०॥ 608) मुख्योपचारविवृति व्यवहारोपायतो यतः सन्तः ।
सात्वा श्रयन्ति शुद्धं तत्त्वमिति व्यवहृतिः पूज्या ॥ ११ ॥ 609) आत्मनि निश्चयबोधस्थितयो रत्नत्रयं भवक्षतये ।
भूतार्थपथप्रस्थितबुद्धेरात्मैव तत्त्रितयम् ॥ १२॥ श्रुतं परिचितम् अनुभूतम् अस्ति । कस्मै हेतवे । जन्मने संसाराय । तु पुनः । मुक्तये मोक्षाय । या शुद्धात्मज्योतिरुपलब्धिः सा उपलब्धिः सुलभा न ॥ ६ ॥ तत् ज्योतिः परं गहनम् । यत्र आत्मनि । बोधोऽपि विरलः अप्राप्यः । अत्र आत्मनि वृत्तिः विवरणम् । बाढम् अतिशयेन । वार्चा वाणीनाम् । अगोचरः। तत्र आत्मनि । अनुभूतिः दुर्लक्ष्या ॥७॥ व्यवहृतिः व्यवहारः। अबोधजनबोधनाय मूर्खजनप्रतिबोधनाय भवति । शुद्धनयः कर्मक्षयाय भवति । अहं मुमुक्षुः । इति हेतोः । किंचित् तदानितं शुद्धनयाश्रितम् । खार्थम् आत्मार्थम् । किंचित् वक्ष्ये कथयिष्यामि ॥ ८॥ व्यवहारः भूतार्थः भूतानां प्राणिनाम् अर्थः भूतार्थः (१) व्यवहारः देशितः कथितः । शुद्धनयः भूतार्थः सत्यार्थः देशितः कथितः । ये यतयः मुनयः शुद्धनयम् आश्रिताः ते मुनयः। परमं पदं प्राप्नुवन्ति ॥९॥ तत्त्वं वाक्-अतिवति वचनरहितम् । तत्त्वम् । व्यवहति व्यवहारम् । आसाद्य प्राप्य। वाच्य वचनगोचरम् । जायते । च पुनः । तत्तत्वम् । गुणपर्ययादिविवृतेः व्यवहारात् शतशाखं प्रसरति ॥ १०॥ यतः यस्माद्धेतोः। सन्तः साधवः । व्यवहार-उपायतः, मुख्य-उपचारविवृति शुद्धनिश्चयव्यवहरणं ज्ञात्वा । शुद्धं तत्त्वम् आश्रयन्ति । इति हेतोः। व्यवहृतिः पूज्या व्यवहारनयः पूज्यः ॥ ११॥ आत्मनि विषये । निश्चयबोधस्थितयः दर्शनज्ञानचारित्राणि रत्नत्रयम् । भवक्षतये जन्म-मरणरूप संसारकी कारणीभूत वस्तुओंके विषयमें सुना है, परिचय प्राप्त किया है, तथा अनुभव भी किया है । किन्तु जो शुद्ध आत्माकी ज्योति मुक्तिकी कारणभूत है उसकी उपलब्धि उन्हें सुलभ नहीं हुई ॥ ६॥ जो आत्मा वचनोंके अगोचर है-विकल्पातीत है-उस आत्मतत्त्वके विषयमें प्रायः ज्ञान ही नहीं होता है, उसके विषयमें स्थिति और भी कठिन है, तथा उसका अनुभव तो दुर्लभ ही है । वह आत्मतत्त्व अत्यन्त दुर्गम है ॥ ७ ॥ व्यवहारनय अज्ञानी जनको प्रतिबोधित करनेके लिये है, किन्तु शुद्ध निश्चयनय कर्मोके नाशका कारण है। इसीलिये मोक्षकी अभिलाषा रखनेवाला मैं ( पद्मनन्दी ) स्वके निमित्त शुद्ध निश्चयनयके आश्रयसे प्रयोजनीभूत आत्मस्वरूपका वर्णन करता हूं ॥ ८॥ व्यवहारनय असत्य पदार्थको विषय करनेवाला तथा निश्चयनय यथार्थ वस्तुको विषय करनेवाला कहा गया है । जो मुनि शुद्ध निश्चयनयका आश्रय लेते हैं वे उत्कृष्ट पद ( मोक्ष ) को प्राप्त करते हैं ॥ ९॥ वस्तुका यथार्थ स्वरूप वचनके अगोचर है अर्थात् वह वचनके द्वारा कहा नहीं जा सकता है। वह व्यवहारका आश्रय ले करके ही वचनके द्वारा कहनेके योग्य होता है । वह भी गुणों और पर्यायों आदिके विवरणसे सैकड़ों शाखाओं में विस्तारको प्राप्त होता है ॥१०॥ चूंकि सज्जन मनुष्य व्यवहारनयके आश्रयसे ही मुख्य और उपचारभूत कथनको जानकर शुद्ध स्वरूपका आश्रय लेते हैं, अतएव वह व्यवहार पूज्य (ग्राह्य ) है ॥ ११ ॥ आत्माके विषयमें दृढ़ता ( सम्यग्दर्शन ),
१श विवृतिर्वाचा । २ क मगोचरो। ३ क परमं पदम् ! ४ श विवृतिविवरणं। ५भने। ६श देशितः ये मुनयः परमं पदं प्रामुवन्ति।