________________
१६६ पग्रनन्दि-पञ्चविंशतिः
[538:९-२४538 ) किं लोकेन किमाश्रयेण किमुत द्रव्येण कायेन किं
किं वाग्भिः किमुतेन्द्रियैः किमसुभिः किं तैर्विकल्पैरपि । सर्वे पुद्रलपर्यया बत परे त्वत्तः प्रमत्तो भव
नात्मन्नेभिरभिश्रयस्यति तरामालेन किं बन्धनम् ॥ २४ ॥ 539 ) धर्माधर्मनभांसि काल इति मे नैवाहितं कुर्वते
चत्वारोऽपि सहायतामुपगतास्तिष्ठन्ति गत्यादिषु । एका पुद्गल एव संनिधिगतो नोकर्मकर्माकृति
धैरी बन्धकृदेष संप्रति मया मेदासिना खण्डितः ॥ २५ ॥ 540 ) रागद्वेषकृतैर्यथा परिणमेद्रूपान्तरैः पुद्गलो.
नाकाशादिचतुष्टयं विरहितं मूर्त्या तथा प्राणिनाम् । ताभ्यां कर्मघनं भवेदविरतं तस्मादियं संसृति
स्तस्यां दुःखपरंपरेति विदुषा त्याज्यौ प्रयत्नेन तौ ॥ २६ ॥ 541 ) किं बाह्येषु परेषु वस्तुषु मनः कृत्वा विकल्पान् बहून्
रागद्वेषमयान् मुधैव कुरुषे दुःखाय कर्माशुभम् । आनन्दामृतसागरे यदि वसस्यासाद्य शुद्धात्मनि
स्फीतं तत्सुखमेकतामुपगतं त्वं यासि रे निश्चितम् ॥ २७ ॥ कारणम् । मम निश्चयात्पुनः इह त्वयि एव स्थितिः ॥ २३ ॥ उत अहो । भो आत्मन् । लोकेन किम् । आश्रयेण किम् । द्रव्येण किम् । कायेन किम् । वाग्भिः वचनैः किम् । उत अहो । इन्द्रियैः किम्। असुभिः किं प्राणैः किम् । किं तैः विकल्पैः अपि । न किमपि । सर्वे पुद्गलपर्ययाः। बत इति खेदे । त्वत्तः परे भिन्नाः। प्रमत्तः भवन् । एभिः पूर्वोक्तैः विकल्पैः । अतितराम् अतिशयेन । आलेन वृथैव । बन्धनं किम् अभिश्रयसि आश्रयसि ॥ २४ ॥ धर्म-अधर्म-काल-आकाश इति चत्वारोऽपि । मे मम । अहितं कष्टम् । नैव कुर्वते । गत्यादिषु सहायताम् उपगताः प्राप्ताः तिष्ठन्ति । एकः' पुद्गल एव वैरी मम संनिधिगतः नोकर्म-कर्माकृतिः बन्धकृत् । संप्रति इदानीम् । स शत्रुः मया । भेदासिना भेदज्ञानखड्नेन । खण्डितः पीडितः ॥ २५ ॥ यथा
पान्तरैः परिणमेत । किंलक्षणैः रूपान्तरैः। रागदेषतः। तथा आकाशादिचतष्यं न परिणमेत । किंलक्षणमाकाशादिचतुष्टयम् । मूर्त्या विरहितम् । ताभ्यां रागद्वेषाभ्यां प्राणिनाम् अविरतं धनं कर्म भवेत् । तस्मात् कर्मघनात् इयं संसृतिः । तस्या संसृतौ । दुःखपरंपरा । इति हेतोः । विदुषा पण्डितेन । तौ रागद्वेषौ प्रयत्नेन त्याज्यौ ॥ २६ ॥ रे मनः । बाह्येषु परेषु वस्तुषु हे आत्मन् ! तुम्हें लोकसे, आश्रयसे, द्रव्यसे, शरीरसे, वचनोंसे, इन्द्रियोंसे, प्राणोंसे और उन विकल्पोंसे भी क्या प्रयोजन है ? अर्थात् इनसे तुम्हारा कुछ भी प्रयोजन नहीं है । कारण यह कि ये सब पुद्गलकी पर्यायें हैं जो तुमसे भिन्न हैं । खेद है कि तुम प्रमादी होकर इनके द्वारा व्यर्थमें ही क्यों बन्धनको प्राप्त होते हो ? ॥ २४ ॥ धर्म, अधर्म, आकाश और काल ये चारों द्रव्य मेरा कुछ भी अहित नहीं करते हैं । वे चारों तो गति आदि ( स्थिति, अवकाश और वर्तना) में सहायक होकर स्थित हैं। किन्तु कर्म एवं नोकर्मके स्वरूपसे परिणत हुआ यह एक पुद्गलरूप शत्रु ही मेरे सान्निध्यको प्राप्त होकर बन्धका कारण होता है । सो मैंने उसे इस समय भेद (विवेक) रूप तलवारसे खण्डित कर दिया है ॥ २५॥ जिस प्रकार राग और द्वेषके द्वारा किये गये परिणामान्तरोंसे पुद्गल द्रव्य परिणत होता है उस प्रकार वे अमूर्तिक आकाशादि चार द्रव्य उक्त परिणामान्तरोंसे परिणत नहीं होते हैं । उक्त राग और द्वेषसे निरन्तर प्राणियोंके सदा कठोर कर्मका बन्ध होता है, उससे ( कर्मबन्धसे ) यह संसार होता है, और उस संसारमें दुःखोंकी परम्परा प्राप्त होती है । इस कारण विद्वान् पुरुषको प्रयत्नपूर्वक उक्त राग और द्वेषका परित्याग करना चाहिये ॥ २६ ॥रे मन ! तू
१श प्राणैः किं विकल्पैरपि किं । २ श एषः ।