________________
-482:७-२४]
७. देशमतोद्योतकम् 480) बिम्बादलोप्रतियवोप्रतिमेव भक्त्या ये कारयन्ति जिनसन जिनाकृति च।
पुण्यं तदीयमिह वागपि नैव शका स्तोतुं परस्य किमु कारयितुर्द्धयस्य ॥ २२ ॥ 481) यात्रामिः सपनैर्महोत्सवशतैः पूजामिरुल्लोचकर
नैवेलिभिपजैश्च कलशैस्तूर्यत्रिकैर्जागरैः। घण्टाचामरदर्पणादिभिरपि प्रस्तार्य शोमा परी भव्याः पुण्यमुपार्जयन्ति सततं सत्यत्र चैत्यालये ॥ २३ ॥ ते चाणुवतधारिणोऽपि नियतं यान्स्येव देवालय तिष्ठन्त्येव महर्थिकामरपदं तत्रैव लम्वा चिरम् । अनागत्य पुनः कुले ऽतिमहति प्राप्य प्रकृष्टं शुमा
न्मानुष्यं च विरागतां च सकलत्यागं च मुक्तास्ततः ॥२४॥ च पुनः चैत्यगृहं कारयते स भव्यः । सो वन्यः सत्पुरुषाणां वन्द्यः ॥२१॥ये भव्याः । जिनसम। च पुनः । जिनाकृति भक्त्या कारयन्ति। बिम्बादलोभतिं कन्दूरी-अर्धसमानम् । जिनसद्म । यवोचति यव-उन्नतिसमानम् । जिनाकृतिम् । कारयन्ति। इह लोके । तीयं पुण्यं स्तोतुम् । वागपि सरखत्यपि । शका समर्था । नैव । परस्य द्वयस्य कारयितुः जिनसद्य जिनाकृति कारयितुः । किमु का वार्ता ॥ २२ ॥ अत्र चैत्यालये सति । भव्याः। सततं निरन्तरम् । पुण्यम् उपार्जयन्ति। कामिः। यात्राभिः । पुनः कैः । सपनैः महोत्सवशतैः पूजाभिः । उल्लेचकैः चन्द्रोपकैः । पुण्यम् उपार्जयन्ति । पुनः नैवेद्यैः । बलिमिः यज्ञैः। ध्वजैः । कलशैः । तौर्यत्रिकैः गीतनृत्यवादित्रैः । जागरैः । घण्टाचामरदर्पण-आदर्शशतैः अपि। परी शोभा प्रस्तार्य पुण्यम् उपार्जयन्ति भव्याः ॥ २३ ॥ ते अणुव्रतधारिणः श्रावका अपि चैत्यालयं यान्ति । तत्र देवलोके। महर्द्धिक-अमरपदं लावा। चिरे बहतर कालम् । तिष्ठन्ति । पुनः । अत्र मनुष्यलोके आगत्य अतिमहति कुळे । शुभात् पुण्यात् । मानुष्यं प्राप्य । च पुनः। नहीं देखनेमें आता। फिर भी जो भव्य विधि पूर्वक उक्त जिनप्रतिमा और जिनगृहका निर्माण कराता है वह सज्जन पुरुषोंके द्वारा वन्दनीय है ॥ २१ ॥ जो भव्य जीव भक्तिसे कुंदुरुके पत्तेके बराबर जिनालय तथा जौके बराबर जिनप्रतिमाका निर्माण कराते हैं उनके पुण्यका वर्णन करनेके लिये यहां वाणी (सरस्वती) भी समर्थ नहीं है । फिर जो भव्य जीव उन (जिनालय एवं जिनप्रतिमा ) दोनोंका ही निर्माण कराता है उसके विषयमें क्या कहा जाय ? अर्थात् वह तो अतिशय पुण्यशाली है ही ॥ विशेषार्थ-इसका अभिप्राय यह है कि जो भव्य प्राणी छोटे-से छोटे भी जिनमंदिरका अथवा जिनप्रतिमाका निर्माण कराता है वह बहुत ही पुण्यशाली होता है । फिर जो भव्य प्राणी विशाल जिनभवनका निर्माण कराकर उसमें मनोहर जिनप्रतिमाको प्रतिष्ठित कराता है उसको तो निःसन्देह अपरिमित पुण्यका लाभ होनेवाला है ॥ २२ ॥ संसारमें चैत्यालयके होनेपर अनेक भव्य जीव यात्राओं (जलयात्रा आदि), अभिषेकों, सैकडों महान उत्सवों, अनेक प्रकारके पूजाविधानों, चंदोबों, नैवेद्यों, अन्य उपाहारों, ध्वजाओं, कलशों, तौर्यत्रिकों (गीत, नृत्य, वादित्र ), जागरणों तथा घंटा, चामर और दर्पणादिकोंके द्वारा उत्कृष्ट शोभाका विस्तार करके निरन्तर पुण्यका उपार्जन करते हैं ॥ २३ ॥ वे भव्य जीव यदि अणुव्रतोंके भी धारक हों तो भी मरनेके पश्चात स्वर्गलोकको ही जाते हैं और अणिमा आदि ऋद्धियोंसे संयुक्त देवपदको प्राप्त करके चिर काल तक वहां ( स्वर्गमें ) ही रहते हैं । तत्पश्चात् महान् पुण्यकर्मके उदयसे मनुष्यलोकमें आकर और अतिशय प्रशंसनीय कुलमें उत्तम मनुष्य होकर वैराग्यको प्राप्त होते हुए वे समस्त परिग्रहको छोड़कर मुनि हो जाते हैं तथा इस
१ब वाणुव्रत । २ च-प्रतिपाठोऽयम् । मकश चैत्यालयं। ३ क सत्पुरुषैः। ४श 'यवोन्नति' नास्ति। ५म जवउन्नतसमाना, श जवोन्नतसमानं। ६ क 'परी' नास्ति ।
पद्मनं० १९