________________
पप्रनन्दि-पंञ्चविंशतिः
1477:७-१९477) चिन्तारत्नसुरद्रुकामसुरभिस्पर्शीपलाद्या भुवि
ख्याता एव परोपकारकरणे दृष्टान ते केनचित् । तैरत्रोपकृतं न केषुचिदपि प्रायो न संभाव्यते
तत्कार्याणि पुनः सदैव विधदाता परं दृश्यते ॥ १९ ॥ 478) यत्र श्रावकलोक एष वसति स्यात्तत्र चैत्यालयो
यस्मिन् सो ऽस्ति च तत्र सन्ति यतयो धर्मश्च तैर्वतते । धर्मे सत्यघसंचयो विघटते स्वर्गापवर्गाश्रयं'
सौख्यं भावि नृणां ततो गुणवतां स्युः श्रावकाः संमताः ॥२०॥ 479) काले दुःखमसंज्ञके जिनपतेर्धर्म गते क्षीणतां
तुच्छे सामयिके जने बहुतरे मिथ्यान्धकारे सति । चैत्ये चैत्यगृहे च भक्तिसहितो यः सो ऽपि नो दृश्यते
यस्तत्कारयते यथाविधि पुनर्भन्यः स वन्द्यः सताम् ॥ २१ ॥ सदृशगृहपदस्थाः । अतिविषमे । भवसागरे संसारसमुद्रे । मजन्ति बुडन्ति नश्यन्ति च ॥ १८ ॥ चिन्तारत्ने-सुरहम-कल्पवृक्ष. कामसुरभि-कामधेनु-गों-स्पर्शोपल-पार्श्वपाषाणा एते । भुवि भूमण्डले । परोपकारकरणे। ख्याताः प्रसिद्धाः कथ्यन्ते । ते पूर्वोक्ताः। केनचित पुंसा दृष्टाः न । तैः चिन्तारत्नादिभिः । केचित् उपकृतं न । अत्र लोके। उपकार रिः] न कृतं तः] उपकारः न संभाव्यते । पुनः तत्कार्याणि । तेषां रत्नादीना कार्याणि चिन्तितदायकानि । सदैव विदधत् कुर्वन् । दाता पर दृश्यते ॥ १९॥ यत्र एषः श्रावकलोकः वसति तिष्ठति। तत्र चैत्यालयः स्यात् भवेत् । च पुनः । यस्मिन् चैत्यालये सति । स सर्वज्ञबिम्ब अस्ति। अथवा यस्मिन् प्रामे चैत्यालयः अस्ति तत्र यतयः सन्ति। तैः यतिभिः धर्मः प्रवर्तते । धर्मे सति अघसंचयः पापसंचयः विघटते विनश्यति । नृणां खर्गापवर्गसौख्यम् । भावि भविष्यति । ततः कारणात् । गुणवतां श्रावकाः संमताः स्युः ॥ २० ॥ दुःखमसंज्ञके पञ्चमकाले सति। जिनपतेः धर्मे क्षीणतां गते सति । सामयिके जने तुच्छे सति । मिथ्यान्धकारे बहुतरे सति । चैत्ये प्रतिमायाम्। च पुनः । चैत्यगृहे भक्तिसहितः यः कश्चित् श्रावकः । सोऽपि नो दृश्यते । पुनः यः भव्यः यथाविधि। तत्कारयते तत् चैत्यं प्रतिमा होनेवाले हैं ॥ १८ ॥ चिन्तामणि, कल्पवृक्ष, कामधेनु और पारस पत्थर आदि पृथिवीपर परोपकारके करनेमें केवल प्रसिद्ध ही हैं । उनको न तो किसीने परोपकार करते हुए देखा है और न उन्होंने यहां किसीका उपकार किया भी है, तथा वैसी सम्भावना भी प्रायः नहीं है । परन्तु उनके कार्यों ( परोपकारादि) को सदा ही करता हुआ केवल दाता श्रावक अवश्य देखा जाता है । तात्पर्य यह कि दानी मनुष्य उन प्रसिद्ध चिन्तामणि आदिसे भी अतिशय श्रेष्ठ है ॥ १९ ॥ जिस गांवमें ये श्रावक जन रहते हैं वहां चैत्यालय होता है और जहांपर चैत्यालय है वहांपर मुनिजन रहते हैं, उन मुनियोंके द्वारा धर्मकी प्रवृत्ति होती है, तथा धर्मके होनेपर पापके समूहका नाश होकर स्वर्ग-मोक्षका सुख प्राप्त होता है । इसलिये गुणवान् मनुष्योंको श्रावक अभीष्ट हैं ॥ विशेषार्थ---- अभिप्राय यह है कि जिन जिनभवनोंमें स्थित होकर मुनिजन स्वर्ग-मोक्षके साधनभूत धर्मका प्रचार करते हैं वे जिनभवन श्रावकों के द्वारा ही निर्मापित कराये जाते हैं । अत एव जब वे श्रावक ही परम्परासे उस सुखके साधन हैं तब गुणी जनोंको उन श्रावकोंका यथायोग्य सन्मान करना ही चाहिये ॥ २० ॥ इस दुखमा नामके पंचम कालमें जिनेन्द्र भगवान्के द्वारा प्ररूपित धर्म क्षीण हो चुका है । इसमें जैनागम अथवा जैन धर्मका आश्रय लेनेवाले जन थोड़े और अज्ञानरूप अन्धकारका प्रचार बहुत अधिक है। ऐसी अवस्थामें जो मनुष्य जिनप्रतिमा और जिनगृहके विषयमें भक्ति रखता हो वह भी
१ क स्वर्गापवर्गश्रियं। २ श 'नावासदृशा गृहस्थाः। ३ शचिन्तामणिरत्न। ४ श गौ। ५ क भुवि मण्डले। ६श वर्तते । ७क स्वगापवर्गश्रियं सौख्यं, अ-प्रता त्रुटितं जातं पत्रमत्र। ८श सामयिकसहितजने ।