________________
१४६ पद्मनन्दि-पञ्चविंशतिः
[483 : ७-२५483 ) पुंसो ऽर्थेषु चतुर्पु निश्चलतरो मोक्षः परं सत्सुखः
शेषास्तद्विपरीतधर्मकलिता हेया मुमुक्षोरतः। तस्मात्तत्पदसाधनत्वधरणो धर्मो ऽपि नो संमतः
यो भोगादिनिमित्तमेव स पुनः पापं धुधैर्मन्यते॥ २५॥ 484 ) भव्यानामणुभिर्वतैरनणुभिः साध्योऽत्र मोक्षः परं
नान्यत्किंचिदिहैव निश्चयनयाजीवः सुखी जायते । सर्व तु व्रतजातमीदृशधिया साफल्यमेत्यन्यथा
संसाराश्रयकारणं भवति यत्तहुःखमेव स्फुटम् ॥ २६ ॥ 485 ) यत्कल्याणपरंपरार्पणपरं भव्यात्मनां संसृतौ
पर्यन्ते यदनन्तसौख्यसदनं मोक्षं ददाति ध्रुवम् । तज्जीयादतिदुर्लभं सुनरतामुख्यैर्गुणैः प्रापितं
श्रीमत्पङ्कजनन्दिभिर्विरचितं देशवतोहयोतनम् ॥ २७ ॥ विरागता प्राप्य। च पुनः । सकलपरिग्रहत्यागं प्राप्य । ततः मुक्काः कर्मबन्धनात् मुक्ता रहिता भवन्ति ॥ २४ ॥ पुंसः पुरुषस्य । चतुषु अर्थेषु पदार्थेषु । परम् उत्कृष्टः । निश्चलतरः मोक्षः पदार्थः सत्सुखः । शेषाः पदार्थोः त्रयः । तद्विपरीतधर्मकलिताः मोक्षपराशुखाः। अतः कारणात् मुमुक्षोः। हेयाः त्याज्याः। तस्मात् धर्मपदार्थः अपि । तत्पद-मोक्षपद-साधनत्वधरण: मोक्षपदसाधनसमर्थः धर्मपदार्थः धर्मः नो संमतः नेष्टः (१) यो भोगादिनिमित्तमेव स बुधैः पापं मन्यते ॥ २५ ॥ अत्र संसारे। भव्यानाम् अणुभिः [प्रतैः] अणुव्रतैः । अनणुभिः महावतैः । परं मोक्षः साध्यः । अन्यत्किंचित् न । जीवः निश्चयनयात् । इहैव मोक्षे । सुखी जायते। तु पुनः । सर्व व्रतजातं व्रतसमूहम् [हः । ईदृशधिया मोक्षधिया । साफल्यम् एति साफल्यं गच्छति । अन्यथा संसाराश्रयकारणं भवति । यत् व्रतजातं व्रतसमूहहिः] । तद्दुःखम् एव । स्फुटं व्यक्तम् ॥ २६ ॥ तद्देशव्रतोयोतनं देशव्रतप्रकाशनम् । जीयात् । यत् देशव्रतोयोतनम् । संसृतौ संसारे । भव्यात्मनाम् । कल्याणपरंपरा कल्याणश्रेणी तस्याः अर्पणे पर श्रेष्ठम् । पुनः किंलक्षणं देशव्रतोद्दयोतनम् । यत् पर्यन्ते अवसाने । ध्रुवं निश्चितम् । अनन्तसौख्यसदनं मोक्षं ददाति । किंलक्षणं मोक्षम् । अतिदुर्लभम् । पुनः किलक्षणं देशवतोद्दयोतनम् । सुनरतामुख्यैः गुणैः प्रापितम् । किंलक्षणं देशव्रतोयोतनम् । श्रीमत्पङ्कजनन्दिभिः विरचितं कृतम् ॥ २७ ॥ इति देशव्रतोद्दयोतनं समाप्तम् ॥ ७॥ क्रमसे वे अन्तमें मुक्तिको भी प्राप्त कर लेते हैं ॥ २४ ॥ धर्म, अर्थ, काम और मोक्ष इन चार पुरुषार्थोमें केवल मोक्ष पुरुषार्थ ही समीचीन (बाधा रहित ) सुखसे युक्त होकर सदा स्थिर रहनेवाला है । शेष तीन पुरुषार्थ उससे विपरीत (अस्थिर ) स्वभाववाले हैं। अत एव वे मुमुक्षु जनके लिये छोड़नेके योग्य हैं। इसीलिए जो धर्म पुरुषार्थ उपर्युक्त मोक्ष पुरुषार्थका साधक होता है वह भी हमें अभीष्ट है, किन्तु जो धर्म केवल भोगादिका ही कारण होता है उसे विद्वज्जन पाप ही समझते हैं ॥ २५ ॥ भव्य जीवोंको अणुव्रतों अथवा महाव्रतोंके द्वारा यहांपर केवल मोक्ष ही सिद्ध करनेके योग्य है, अन्य कुछ भी सिद्ध करनेके योग्य नहीं है । कारण यह है कि निश्चय नयसे जीव उस मोक्षमें ही स्थित होकर सुखी होता है। इसीलिये इस प्रकारकी बुद्धिसे जो सब व्रतोंका परिपालन किया जाता है वह सफलताको प्राप्त होता है तथा इसके विपरीत वह केवल उस संसारका कारण होता है जो प्रत्यक्षमें ही दुःखस्वरूप है ॥ २६ ॥ श्रीमान् पद्मनन्दी मुनिके द्वारा रचा गया जो देशव्रतोद्योतन प्रकरण संसारमें भव्य जीवों के लिये कल्याणपरम्पराके देनेमें तत्पर है, अन्तमें जो निश्चयसे अनन्त सुखके स्थानभूत मोक्षको देता है, तथा जो उत्तम मनुष्यपर्याय आदि गुणोंसे प्राप्त कराया जानेवाला है। ऐसा वह दुर्लभ देशव्रतोद्योतन जयवन्त होवे ॥ २७ ॥ इस प्रकार देशव्रतोद्योतन समाप्त हुआ ॥ ७ ॥
१भक धर्मपदार्थः नो सम्मतः नो कथितः पुनः यः धर्मः भोगादिनिमित्तं एव बुधैः पण्डितैः स धर्मः पापं । २ क 'यत्' नास्ति ।