________________
१२३
-883:४.७६]
४. एकत्वसप्ततिः 377) निःस्पृहायाणिमाद्यलखण्डे साम्यसरोजुषे । हंसाय शुचये मुक्तिहंसीदत्तदृशे नमः ॥ ७० ॥ 378 ) ज्ञानिनोऽमृतसंगाय मृत्युस्तापकरोऽपिसन् । आमकुम्भस्य लोकेऽस्मिन् भवेत्पाकविधिर्यथा॥ 379) मानुष्यं सत्कुले जन्म लक्ष्मीर्बुद्धिः कृतज्ञता। विवेकेन विना सर्व सदप्येतन किंचन ॥ ७२ ॥ 380) चिदचिद् द्वे परे तत्त्वे विवेकस्तद्विवेचनम् । उपादेयमुपादेयं हेयं हेयं च कुर्वतः ॥ ७३॥ 381) दुःखं किंचित्सुखं किंचिञ्चित्ते भाति जडात्मनः। संसारे ऽत्र पुनर्नित्यं सर्व दुःखं विवेकिनः॥ 382) हेयं हि कर्म रागादि तत्कार्यं च विवेकिनः। उपादेयं परंज्योतिरुपयोगैकलक्षणम् ॥ ७५॥ 383) यदेव चैतन्यमहं तदेव तदेव जानाति तदेव पश्यति ।
तदेव चैकं परमस्ति निश्चयाद् गतो ऽस्मि भावेन तदेकतां परम् ॥ ७६॥ दोषविनाशकारणम् ॥ ६९ ॥ हंसाय नमः । किंलक्षणाय हंसाय परमात्मने। साम्यसरोजुषे साम्यसरःसेवकाय । पुनः वि परमात्मने । अणिमाद्यब्जखण्डे वर्गश्रीकमलखण्डे । निःस्पृहाय उदासीनाय। पुनः किंलक्षणाय। शुचये पवित्राय। पुनः किलक्षणाय हंसाय । मुक्तिहसीदत्तदृशे मुक्तिहंसिनीदत्तनेत्राय ॥ ४०॥ मृत्युः आतापकरः अपि सन् ज्ञानिनः पुरुषस्य । अमृतसंगाय सुखाय भवेत् । अस्मिन् लोके यथा आमकुम्भस्य अपक्कलशस्य पाकविधिः पक्ककरणम् ॥ ७१॥ मानुष्यं सत्कुले जन्म लक्ष्मीः बुद्धिः कृतज्ञता सर्व विवेकेन विना। सत् विद्यमानम् अपि । असत् अविद्यमानम्। एतत् किंचन ने॥७२॥ चित् अचित् परे द्वे तत्त्वे । तयोः द्वयोः विवेचनं विचारणम् । विवेकः । तं विवेकं कुर्वतः मुनेः उपादेयं तत्त्वम् उपादेयं ग्रहणीयम् । च पुनः । हेयं तत्त्वं हेयं त्यजनीयम् ॥ ७३ ॥ अत्र संसारे । जडात्मनः मूर्खस्य । चित्ते किंचित् दुःखं किंचित्सुख प्रतिभाति । पुनः विवेकिनः चित्ते सर्व दुःख भाति । नित्यं सदैव ॥ ७४ ॥ हि यतः । रागादि कर्म । हेयं त्यजनीयम् । च पुनः । विवेकिनः । तत्कार्य तस्य रागादिकर्मणः कार्य त्यजनीयम् । परज्योतिः उपादेयं ग्रहणीयम् । किंलक्षणं ज्योतिः। उपयोगैकलक्षणं ज्ञानदर्शनोपयोगलक्षणम् ॥ ४५ ॥ यत् । एव निश्चयेन । चैतन्यतत्त्वम् अस्ति। तदेव अहम् । तदेव आत्मतत्त्वं सर्व जानाति । तदेव चैतन्यं सर्व लोकं पश्यति अवलोकयति । च पुनः । निश्चयात् तदेव एकं ज्योतिः । परम् उत्कृष्टम् । अस्ति । भावेन विचारणेन अथवा चैतन्येन ऋद्धिरूपी कमलखण्ड (स्वर्ग)की अभिलाषासे रहित है, समतारूपी सरोवरका आराधक है, पवित्र है, तथा मुक्तिरूपी हंसीकी ओर दृष्टि रखता है, उसके लिये नमस्कार हो ॥ ७० ॥ जिस प्रकार इस लोकमें कच्चे घड़ेका परिपाक अमृतसंग अर्थात् पानीके संयोगका कारण होता है उसी प्रकार अविवेकी जनके लिये सन्तापको करनेवाली भी वह मृत्यु ज्ञानी जनके लिये अमृतसंग अर्थात् शाश्वतिक सुख (मोक्ष) का कारण होती है ॥ ७१ ॥ मनुष्य पर्याय, उत्तम कुलमें जन्म, सम्पत्ति, बुद्धि और कृतज्ञता (उपकारस्मृति); यह सब सामग्री होकर भी विवेकके विना कुछ भी कार्यकारी नहीं है ॥ ७२ ॥ चेतन और अचेतन ये दो भिन्न तत्त्व हैं। उनके भिन्न स्वरूपका विचार करना इसे विवेक कहा जाता है। इसलिये हे आत्मन्! तू इस विवेकसे ग्रहण करनेके योग्य जो चैतन्यस्वरूप है उसे ग्रहण कर और छोड़ने योग्य जड़ताको छोड़ दे ॥ ७३ ॥ यहां संसारमें मूर्ख प्राणीके चित्तमें कुछ तो सुख और कुछ दुखरूप प्रतिभासित होता है। किन्तु विवेकी जीवके चित्तमें सदा सब दुखदायक ही प्रतिभासित होता है ॥ विशेषार्थ- इसका अभिप्राय यह है कि अविवेकी प्राणी कभी इष्ट सामग्रीके प्राप्त होनेपर सुख और उसका वियोग हो जानेपर कभी दुखका अनुभव करता है। किन्तु विवेकी प्राणी इष्ट सामग्रीकी प्राप्ति और उसके वियोग दोनोंको ही दुखप्रद समझता है। इसीलिये वह उक्त दोनों ही अवस्थाओंमें समभाव रहता है ॥ ७४ ॥ विवेकी जनको कर्म तथा उसके कार्यभूत रागादि भी छोड़नेके योग्य हैं और उपयोगरूप एक लक्षणवाली उत्कृष्ट ज्योति ग्रहण करनेके योग्य है ।। ७५ ॥ जो चैतन्य है वही मैं हूं। वही चैतन्य जानता है और वही चैतन्य देखता भी है। निश्चयसे
१श'न' नास्ति । २ क चैतन्यं अस्ति ।