________________
११८
पद्मनन्दि-पञ्चविंशतिः 343) नामापि हि पर तस्मान्निश्चयात्तदनामकम् । जन्ममृत्यादि चाशेष वपुर्धर्म विदुर्बुधाः ॥३६॥ 344) बोधेनापि युतिस्तस्य चैतन्यस्य तु कल्पना । स च तच्च तयोरैक्यं निश्चयेन विभाव्यते ॥३७॥ 345) क्रियाकारकसंबन्धप्रबन्धोज्झितमूर्ति यत् । एवं ज्योतिस्तदेवैकं शरण्यं मोक्षकाइक्षिणाम् ॥ 346) तदेकं परमं ज्ञानं तदेकं शुचि दर्शनम् । चारित्रं च तदेकं स्यात् तदेकं मिलं तपः ॥ ३९ ॥ 347 ) नमस्यं च तदेवैकं तदेवैकं च मङ्गलम् । उत्तमं च तदेवैकं तदेव शरणं सताम् ॥ ४०॥
348) आचारश्च तदेवकं तदेवावश्यकक्रिया । स्वाध्यायस्तु तदेवैकमप्रमत्तस्य योगिनः॥४१॥ हि यतः। निश्चयात् । तस्मात् आत्मनः नाम अपि । परं भिन्नम् । तज्योतिः । अनामकम् अस्ति । च पुनः । जन्ममृत्यादि । अशेष समस्तं कष्टम् । बुधाः पण्डिताः । वपुर्धर्म शरीरस्वभावम् । विदुः जानन्ति ॥ ३६॥ तस्य चैतन्यस्य बोधेनापि युतिः संयोगः तु कल्पनामात्रम् । से बोधः । तत् चैतन्यम् । निश्चयेन । तयोः बोधचैतन्ययोः ऐक्यम् । विभाव्यते कथ्यते ॥ ३७॥ यत् एवं ज्योतिस्तदेव एकम् । मोक्षकाङ्क्षिणां मुक्तिवाञ्छकानां मुनीनां शरण्यम् । एवं किंलक्षणं ज्योतिः । क्रियाकारकसंबन्धप्रबन्धेन उज्झितमूर्ति । स्थानात् अन्यस्थानगमनं क्रिया। क्रियते इति कारकम् । संबन्धे षष्ठी। केनचित्सह संबन्धः। तेषा त्रयाणां क्रियाकारकसंबन्धानां प्रबन्धः समूहः तेन उज्झिता रहिता मूर्तिः यस्य तत् ॥ ३८ ॥ तत् एकं ज्योतिः परमं ज्ञानम् । तत् एक ज्योतिः शुचि दर्शनम् । च पुनः। तदेकं ज्योतिः चारित्रं स्यात् भवेत् । तत् एकं ज्योतिः निर्मलं तपः । निश्चयेन । सर्वगुणमयं ज्योतिः ॥ ३९ ॥ भो भव्याः। तत् ज्योतिः । नमस्यं नमस्करणीयम् । तदेव एक ज्योतिः। सतां साधूनाम् । मङ्गलम् अस्ति । च पुनः । तदेव ज्योतिः। सतां साधूनाम् । उत्तम श्रेष्ठम् अस्ति । च पुनः । तदेव एकं ज्योतिः सतां साधूनाम् । शरण्यम् अस्ति ॥ ४० ॥ अप्रमत्तगुणस्थानवर्तिनः सप्तमगुणस्थानवर्तिनः । योगिनः मुनेः । तदेव एकं ज्योतिः आत्माका वाचक शब्द भी निश्चयतः उससे भिन्न है, क्योंकि, निश्चयनयकी अपेक्षा वह आत्मा संज्ञासे रहित ( अनिर्वचनीय ) है । अर्थात् वाच्य-वाचकभाव व्यवहार नयके आश्रित है, न कि निश्चय नयके । विद्वज्जन जन्म और मरण आदि सबको शरीरका धर्म समझते हैं ॥ ३६ ॥ उस चैतन्यका ज्ञानके साथ भी जो संयोग है वह केवल कल्पना है, क्योंकि, ज्ञान और चैतन्य इन दोनोंमें निश्चयसे अभेद जाना जाता है ॥.३७ ॥ जो आत्मज्योति गमनादिरूप क्रिया, कर्ता आदि कारक और उनके सम्बन्धके विस्तारसे रहित है वही एक मात्र ज्योति मोक्षाभिलाषी साधु जनोंके लिये शरणभूत है ॥ ३८ ॥ वही एक आत्मज्योति उत्कृष्ट ज्ञान है, वही एक आत्मज्योति निर्मल सम्यग्दर्शन है, वही एक आत्मज्योति चारित्र है, तथा वही एक आत्मज्योति निर्मल तप है ॥ विशेषार्थ- अभिप्राय यह है कि जब स्वरूपाचरण चारित्र प्रगट हो जाता है तब शुद्ध चैतन्य स्वरूप एक मात्र आत्माका ही अनुभव होता है। उस समय सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र और तप आदिमें कुछ भी भेद नहीं रहता। इसी प्रकार ज्ञान, ज्ञाता और ज्ञेयका भी कुछ भेद नहीं रहता; क्योंकि, उस समय वही एक मात्र आत्मा ज्ञान, ज्ञेय और ज्ञाता बन जाता है। इसीलिये इस अवस्थामें कर्ता, कर्म और करण आदि कारकोंका भी सब भेद समाप्त हो जाता है ॥ ३९ ॥ वही एक आत्मज्योति नमस्कार करनेके योग्य है, वही एक आत्मज्योति मंगल स्वरूप है, वही एक आत्मज्योति उत्तम है, तथा वही एक आत्मज्योति साधुजनोंके लिये शरणभूत है ॥ विशेषार्थ- “चत्तारि मंगलं, अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा ...." इत्यादि प्रकारसे जो अरहंत, सिद्ध, सावु और केवलीकथित धर्म इन चारको मंगल, लोकोत्तम तथा शरणभूत बतलाया गया है वह व्यवहारनयकी प्रधानतासे है । शुद्ध निश्चयनयकी अपेक्षा तो केवल एक वह आत्मज्योति ही मंगल, लोकोत्तम और शरणभूत है ।। ४० ॥ प्रमादसे रहित हुए मुनिका वही एक आत्मज्योति आचार है, वही एक आत्म
१क निश्चयात् ततः तस्मात् । २ भश'बोधेन सह युतिः'। ३श कल्पना सः। ४ क गमनं क्रियते।