________________
.rrAmAAAAAnnorammar
१०४ पभनन्दि-पञ्चविंशतिः
[283:३-11 जातः संसृतिकानने जनतरुः कालोनदावानल
व्याप्तश्चेन्न भवेत्तदाबत बुधैरन्यत्किमालोक्यते ॥ ३५ ॥ 288) वाञ्छन्त्येव सुखं तदत्र विधिना दत्तं परं प्राप्यते
नूनं मृत्युमुपाश्रयन्ति मनुजास्तत्राप्यतो बिभ्यति । इत्थं कामभयप्रसकहृदया मोहान्मुधैव ध्रुवं
दुःखोर्मिप्रचुरे पतन्ति कुधियः संसारयोराणवे॥३६॥ 289) स्वसुखपयसि दीव्यन्मृत्युकैवर्तहस्तप्रसृतघनजरोरुप्रोल्लसज्जालमध्ये ।
निकटमपि न पश्यत्यापदां चक्रमुग्रं भवसरसि वराको लोकमीनौघ एषः॥ ३७॥ 290) शृण्वनन्तकगोचरं गतवतः पश्यन्बहून् गच्छतो
मोहादेव जनस्तथापि मनुते स्थैर्य परं ह्यात्मनः।। पल्लवः । पुनः किंलक्षणः । रतिसुखप्रायः बहुलैः फलैः भाश्रितः। ईदृम्विधः जनतरुः । चेत् । कालोपदावानलव्याप्तः न भवेत् तदा। वत इति खेदे । बुधैः पण्डितैः। अन्यत् किम् आलोक्यते। न किमपि ॥३५॥ अत्र संसारे । मनुष्याः सुखं वाञ्छन्ति । तत्सुखम् । पर केवलम् । विधिना कर्मणा । दत्तं प्राप्यते । तत्र संसारे । नूनं निश्चितम् । मृत्युम् उपाश्रयन्ति प्राप्नुवन्ति । अतः मृत्योः सकाशात् । लोकाः बिभ्यति भयं कुर्वन्ति । इत्यम् अमुना प्रकारेण । कामभयप्रसक्त-आसकहृदयाः लोकाः । कुधियः निन्द्यबुद्धयः । मोहात् । मुधैव वृथैव । ध्रुवं संसारपोरार्णवे समुद्रे पतन्ति । किंलक्षणे संसारसमुद्रे । दुःखोर्मिप्रचुरे दुःखलहरीभृते ॥३६॥ एषः वराकः । लोकमीनौघः लोकमत्स्यसमूहः । भवसरसि संसारसरोवरे । मृत्यु-यम-कैवर्त-धीवर-हस्तेन प्रसारित-प्रसारितजरा-उग्रप्रोलसज्जालमध्ये।खसुखपयसि । दीव्यन् क्रीडयन् । उग्रम् आपदाम् । चक्रं समूहम् । निकटम् अपि न पश्यति ॥३॥ जनः लोकः। अन्तकगोचरं यमगोचरम। गतवतः गतजीवान् । गृहन् जनः बहन् गच्छतः पश्यन् । तथापि मोहात् एव आत स्थिरत्वम् । मनुते। च पुनः । यद् वार्धक संप्राप्तेऽपि । प्रायः बाहुल्येन । धर्माय । न स्पृहयति न वाञ्छति । तत् खम् आत्मानम्। पुत्र-पौत्रादिरूपी मनोहर पत्तोंसे रमणीय तथा विषयभोगजनित सख जैसे फलोंसे परिपूर्ण होता है; वह यदि मृत्युरूपी तीव्र दावानलसे व्याप्त न होता तो विद्वान् जन और अन्य क्या देखें ? अर्थात् वह मनुष्यरूप वृक्ष उस कालरूप दावानलसे नष्ट होता ही है । यह देखते हुए भी विद्वजन आत्महितमें प्रवृत्त नहीं होते, यह खेदकी बात है ॥ ३५ ॥ संसारमें मनुष्य सुखकी इच्छा करते ही हैं, परन्तु वह उन्हें केवल कर्मके द्वारा दिया गया प्राप्त होता है । वे मनुष्य निश्चयसे मृत्युको तो प्राप्त होते हैं, परन्तु उससे डरते हैं । इस प्रकार वे दुर्बुद्धि मनुष्य हृदयमें इच्छा (सुखाभिलाषा) और भय ( मृत्युमय) को धारण करते हुए अज्ञानतासे अनेक दुःखोंरूप लहरोंवाले संसाररूपी भयानक समुद्रमें व्यर्थ ही गिरते हैं ॥ ३६ ॥ यह विचारा जनरूपी मछलियोंका समुदाय संसाररूपी सरोवरके भीतर अपने सुखरूप जलमें क्रीड़ा करता हुआ मृत्युरूपी धीवरके हाथसे फैलाये गये घने वृद्धत्वरूपी विस्तृत जालके मध्येमें फंसकर निकटवर्ती भी तीन आपत्तियों के समूहको नहीं देखता है ।। विशेषार्थ-जिस प्रकार मछलियां सरोवरके भीतर जलमें कीड़ा करती हुई उसमें इतनी आसक्त हो जाती हैं कि उन्हें धीवरके द्वारा अपने पकड़नेके लिये फैलाये गये जालका भी ध्यान नहीं रहता इसीलिये उन्हें उसमें फंसकर मरणका कष्ट सहना पड़ता है। ठीक इसी प्रकार बिचारा यह प्राणीसमूह भी संसारके भीतर सातावेदनीयजनित अल्प सुखमें इतना अधिक मग्न हो जाता है कि उसे मृत्युको प्राप्त करानेवाले वृद्धत्व (बुढ़ापा) के प्राप्त हो जाने पर उसका भान नहीं होता और इसीलिये अन्तमें वह कालका ग्रास बनकर असह्य दुःखको सहता है । ३७ ॥ मनुष्य मरणको प्राप्त हुए जीवोंके सम्बन्धमें सुनता है, तथा वर्तमानमें उक्त मरणको प्राप्त होनेवाले बहुत-से जीवोंको स्वयं देखता भी
१ क व्याप्तश्चेदभवत्तदा । २ क व्याप्तः अभवत् ।