________________
---293 : ३-४१]
३. अनित्यपञ्चाशद संप्राप्ते ऽपि च वार्धके स्पृहयति प्रायो न धर्माय यत्
तद्वनात्यधिकाधिकं स्वमसकृत्पुत्रादिभिर्बन्धनैः ॥ ३८ ॥ 291) दुश्चेष्टाकृतकर्मशिल्पिरचितं दुःसन्धि दुर्बन्धनं
सापायस्थिति दोषधातुमलवत्सर्वत्र यन्नश्वरम् । आधिव्याधिजरामृतिप्रभृतयो यश्चात्र चित्रं न तत्
तञ्चित्रं स्थिरता बुधैरपि वपुष्यत्रापि यन्मृग्यते ॥ ३९ ॥ 292 ) लब्धा श्रीरिह वाञ्छिता वसुमती भुक्ता समुद्रावधिः
प्राप्तास्ते विषया मनोहरतराः स्वर्गे ऽपि ये दुर्लभाः। पश्चाश्चेन्मृतिरागमिष्यति ततस्तत्सर्वमेतद्विषा
श्लिष्टं भोज्यमिवातिरम्यमपि धिग्मुक्तिः परं मृग्यताम् ॥ ४०॥ 293 ) युद्धे तावदलं रथेभतुरगा वीराश्च हप्ता भृशं
मन्त्रः शौर्यमसिश्च तावदतुलाः कार्यस्य संसाधकाः।
पुत्रादिभिर्वन्धनैः । असकृत वारंवारम् । अधिकाधिकं बधाति ॥३८॥ यत् शरीरम् । दुश्चेष्टाकृतकर्मशिल्पिरचितं पापकर्मशिल्पी विज्ञानी तेन रचितम् । यत् शरीरम् । दुःसन्धि दुबेन्धनम् । यत् शरीरम् । सापायस्थिति । दोषधातुमलवत् मलमृतम् । यत् शरीरम् । नश्वरं विनश्वरम् अस्ति । अत्र संसारे । यत् आधिः मानसी व्यथा । व्याधिः शरीरव्यथा । जरा-मृति-मरणप्रभृतयः बहवः रोगाः सन्ति । तत् चित्रं न अस्ति । बुधैः भव्यैः । अपि । अत्र । वपुषि शरीरे । यत् स्थिरता। मृग्यते अवलोक्यते। तत् चित्रम् आश्चर्यम् ॥ ३९ ॥ इह संसारे । श्रीः लक्ष्मीः लब्धा । वाञ्छिता वसुमती समुद्रावधिः भुक्ता । ते विषयाः मनोहरतराः प्राप्ताः ये विषयाः स्वर्गेऽपि दुर्लभाः। चेत् पश्चात् मृतिः आगमिष्यति । ततः कारणात् । एतत्सर्वम् । रम्यं सुखम् अपि धिक् । किलक्षणं सुखम् । विषाश्लिष्टं भोज्यम् इव । परं केवलम् । मुक्तिः मृग्यता विचार्यताम् । ॥ ४० ॥ राज्ञः रथेमतुरगाः तावत् । युद्ध सङ्ग्रामे । अलं समर्थाः । वीराश्च । भृशम् अत्यर्थम् । तावत् दृप्ताः सगर्वाः सन्ति । मत्रः तावत्स्फुरति । शौर्य च। असिश्च खगः । तावत्कार्यस्य संसाधकास्तावत्सन्ति यावत् यमः क्रुद्धः क्रोधं प्राप्तः। सन्मुखं नैव धावति । किंलक्षणो
है; तो भी वह केवल मोहके कारण अपनेको अतिशय स्थिर मानता है। इसीलिये वृद्धत्वके प्राप्त हो जानेपर भी चूंकि वह प्रायः धर्मकी अभिलाषा नहीं करता, अत एव अपनेको निरन्तर पुत्रादिरूप बन्धनोंसे अत्यधिक बांध लेता है ॥ ३८ ॥ जो शरीर दुष्ट आचरणसे उपार्जित कर्मरूपी कारीगरके द्वारा रचा गया है, जिसकी सन्धियां व बन्धन निन्द्य हैं, जिसकी स्थिति विनाशसे सहित है अर्थात् जो विनश्वर है; जो रोगादि दोषों, सात धातुओं एवं मलसे परिपूर्ण है। तथा जो नष्ट होनेवाला है, उसके साथ यदि आधि (मानसिक चिन्ता ), रोग, बुढ़ापा और मरण आदि रहते हैं तो इसमें कोई आश्चर्य नहीं है। परन्तु आश्चर्य तो केवल इसमें है कि विद्वान् मनुष्य भी उस शरीरमें स्थिरताको खोजते हैं ॥ ३९ ॥ हे आत्मन् ! तूने इच्छित लक्ष्मीको पा लिया है, समुद्र पर्यन्त पृथिवीको भी भोग लिया है, तथा जो विषय स्वर्गमें भी दुर्लभ हैं उन अतिशय मनोहर विषयोंको भी प्राप्त कर लिया है। फिर भी यदि पीछे मृत्यु आनेवाली है तो यह सब विषसे संयुक्त आहारके समान अत्यन्त रमणीय होकर भी धिक्कारके योग्य है। इसलिये तू एक मात्र मुक्तिकी खोज कर ॥४०॥ युद्धमें राजाके रथ, हाथी, घोड़े, अभिमानी सुभट, मंत्र, शौर्य
और तलवार; यह सब अनुपम सामग्री तभी तक कार्यको सिद्ध कर सकती है जब तक कि दुष्ट भूखा यमराज (मृत्यु) कोधित होकर मारनेकी इच्छासे सामने नहीं दौड़ता है । इसलिये विद्वान् पुरुषोंको उस यमसे
१ क मत्रं, श मत्राः। २क यावत् यमः सन्मुखं ।
पद्मनं. १४