________________
३. अनित्यपञ्चाशत्
अन्ये वा किमु भूपतिप्रभृतयः सन्त्यत्र लोकत्रये यैः सर्वैरपि देहिनः स्वसमये कर्मोंदितं वार्यते ॥ ३२ ॥ 285) गीर्वाणा अणिमादिस्वस्थमनसः शक्ताः किमत्रोच्यते ध्वस्तास्ते ऽपि परम्परेण स परस्तेभ्यः कियान् राक्षसः । रामाख्येन च मानुषेण निहतः प्रोल्लङ्घय सो ऽप्यम्बुधि रामो scrन्तकगोचरः समभवत् को ऽन्यो बलीयान् विधेः ॥ ३३ ॥ 286) सर्वोगतशोकदावदहनव्याप्तं जगत्काननं
-287 : ३-३५ ]
मुग्धास्तत्र वधूमृगीगतधियस्तिष्ठन्ति लोकैणकाः । कालव्याध इमान् निहन्ति पुरतः प्राप्तान् सदा निर्दयः तस्माज्जीवति नो शिशुर्न च युवा वृद्धो ऽपि नो कश्चन ॥ ३४ ॥
287 ) संपश्चारुलतः प्रियापरिलसद्वल्लीभिरालिङ्गितः पुत्रादिप्रियपल्लवो रतिसुखप्रायैः फलैराश्रितः ।
१०३
1
वा अन्ये भूपतिप्रभृतयः किमु सन्ति । अत्र लोके यैः सर्वैरपि । देहिनः जीवस्य । स्वसमये कर्मोदितं वार्यते निवार्यते ॥३२॥ भो भव्याः । गीर्वाणाः देवाः । शक्ताः समर्थाः सन्ति । अत्र लोके । तेषां देवानां किं बलम् उच्यते । किं कथ्यते । किंलक्षणाः देवाः । अणिमादिस्वस्थैमनसः अणिमादिऋद्धियुक्ताः । तेऽपि देवाः । परं केवलम् । परेण शत्रुणा रावणेन । ध्वस्ताः पीडिताः । तेभ्यः देवेभ्यः । स राक्षसः रावणः । कियान् कियन्मात्रम् । स परः रावणः । च पुनः । अम्बुधिं समुद्रं प्रोह क्य रामाख्येन मानुषेण । निहतः मारितः । रामः अपि अन्तकगोचरः यमगोचरः समभवत् संजातः । विधेः कर्मणः सकाशात् अन्यः कः बलीयान् बलिष्ठः । न कोऽपि ॥ ३३ ॥ जगत्काननं संसारवनम् । सर्वत्र उद्गतशोक- उत्पन्नशोक - दावदहनेन व्याप्तम् । तत्र संसारवने । मुग्धाः मूर्खाः । लोकैणकाः लोकमृगाः । वधूमृगीगतधियः स्त्रीमृगीविषये प्राप्तबुद्धयः । कालव्याधः यमव्याधैः । यदा इमान् लोकमृगान् । निहन्ति मारयति । किंलक्षणान् लोक मृगान् । पुरतः अग्रे । प्राप्तान् । किंलक्षणः कालव्याधः । सदा निर्दयः दयारहितः । तस्मात् कालव्याधात् । शिशुः बालः । नो जीवति । च पुनः । युवा न जीवति । कश्चन वृद्धोऽपि न जीवति ॥ ३४॥ संसृतिकानने संसारवने । जनतरुः लोकवृक्षः । जातः उत्पन्नः । किंलक्षणः जनतरुः । संपच्चारुलतः । विभूतिलतायुक्तः । लोके डालिः । पुनः किंलक्षणः जनतरुः । प्रिया - स्त्रीभिः आलिङ्गितः । पुनः किंलक्षणः जनतरुः । पुत्रादिप्रिय
समयमें उदयको प्राप्त हुए कर्मको रोक सकें ? अर्थात् उदयमें आये हुए कर्मका निवारण करनेके लिये उपर्युक्त देवादिकों में से कोई भी समर्थ नहीं है ॥ ३२ ॥ यहां अधिक क्या कहा जाय ? अणिमा - महिमा आदि ऋद्धियोंसे स्वस्थ मनवाले जो शक्तिशाली इन्द्रादि देव थे वे भी केवल एक शत्रुके द्वारा नाशको प्राप्त हुए हैं। वह शत्रु भी रावण राक्षस था जो उन इन्द्रादिकी अपेक्षा कुछ भी नहीं था । फिर वह रावण राक्षस .भी राम नामक मनुष्यके द्वारा समुद्रको लांघकर मारा गया । अन्तमें वह राम भी यमराजका विषय हो गया अर्थात् उसे भी मृत्युने नहीं छोड़ा । ठीक है - दैवसे अधिक बलशाली और कौन है ? अर्थात् कोई भी नहीं है ॥ ३३ ॥ यह संसाररूपी वन सर्वत्र उत्पन्न हुए शोकरूपी दावानल (जंगलकी आग ) से व्याप्त है । उसमें मूढ़ जनरूपी हिरण स्त्रीरूपी हिरणीमें आसक्त होकर रहते हैं । निर्दय काल (मृत्यु) रूपी व्याध (शिकारी) सामने आये हुए इन जनरूपी हिरणों को सदा ही नष्ट किया करता है। उससे न कोई बालक बचता है, न कोई युवक बचता है और न कोई वृद्ध भी जीवित बचता है ॥ ३४ ॥ संसाररूपी वनमें उत्पन्न हुआ जो मनुष्यरूपी वृक्ष सम्पत्तिरूपी सुन्दर - लतासे सहित स्त्रीरूपी शोभायमान वेलोंसे वेष्टित,
१ अ क व सुश्य । २ क यमव्याधः इमान् ।