________________
१०२
पअनन्दि-पञ्चविंशतिः
[281: ३-२९281) यो नात्र गोचरं मृत्योर्गतो याति न यास्यति ।
स हि शोकं मृते कुर्वन् शोभते नेतरः पुमान् ॥ २९॥ 282) प्रथममुदयमुच्चैर्दूरमारोहलक्ष्मीमनुभवति च पातं सोऽपि देवो दिनेशः ।
यदि किल दिनमध्ये तत्र केषां नराणां वसति हृदि विषादः सत्स्ववस्थान्तरेषु ॥३०॥ 283) आकाश एव शशिसूर्यमरुत्खगाद्याः भूपृष्ठ एव शकटप्रमुखाश्चरन्ति ।
मीनादयश्च जल एव यमस्तु याति सर्वत्र कुत्र भविनां भवति प्रयत्नः ॥ ३१ ॥ 284) किं देवः किमु देवता किमगदो विद्यास्ति किं किं मणिः
किं मन्त्रं किमुताश्रयः किमु सुहृत् किं वा स गन्धो ऽस्ति सः।
तत्र यममुखे । सर्वे जना गताः । एकः मूढः अन्यमृतं किं शोचयति ॥२८॥ अत्र संसारे । यः नरः । मृत्योः यमस्य । गोचरं न गतः । यः पुमान्मृत्योः गोचरं न याति । यः पुमान्मृत्योः गोचरं न यास्यति । हि यतः । स पुमान् । मृते सति । शोकं कुर्वन् सन् शोभते । इतरः यमाधीनः । पुमान् । शोकं कुर्वन् न शोभते ॥२९॥ यत्र संसारे । सोऽपि देवः । दिनेशः सूर्यः। यदि चेत् । किल इति सत्ये। दिनमध्ये एकदिनमध्ये । प्रथमम् । उच्चैः अतिशयेन । उदयम् आरोहलक्ष्मीम् । अनुभवति प्राप्नोति । च पुनः । पातं पतनम् अनुभवति । तत्र संसारे । अवस्थान्तरेषु सत्सु मृतेषु सत्सु । केषां नराणां हृदि विषादः वसति । अपि तु न वसति ॥३०॥ शशिसूर्यमरुस्खगाद्याः । एव निश्चयेन । आकाशे । चरन्ति गच्छन्ति । शकटप्रमुखाः भूपृष्टे । चरन्ति गच्छन्ति । च पुनः मीनादयः मत्स्यादयः जले चरन्ति गच्छन्ति। तु पुनः। यमः सर्वत्र याति । भविनां जीवानाम् । प्रयत्नः कुत्र न कुत्रापि ॥३१॥ देवः किम् अस्ति । देवता किमु अस्ति । अगदः वैद्यः ओषधं वा किम् अस्ति । सा विद्या किम् अस्ति । स मणिः किम् अस्ति । स किं मन्त्रम् अस्ति । उत अहो । स आश्रयः किम् अस्ति । स सुहृत् किम् अस्ति । वा स गन्धः किम् अस्ति ।
अवश्यम्भावी है तब एक दूसरेके मरनेपर शोक करना उचित नहीं है ॥ २८ ॥ जो मनुष्य यहां मृत्युकी विषयताको न तो भूतकालमें प्राप्त हुआ है, न वर्तमानमें प्राप्त होता है, और न भविष्यमें भी प्राप्त होगा; अर्थात् जिसका मरण तीनों ही कालोंमें सम्भव नहीं है वह यदि किसी प्रिय जनके मरनेपर शोक करता है तो इसमें उसकी शोभा है । किन्तु जो मनुष्य समयानुसार स्वयं ही मरणको प्राप्त होता है उसका दूसरे किसी प्राणीके मरनेपर शोकाकुल होना अशोभनीय है । अभिप्राय यह कि जब सभी संसारी प्राणी समयानुसार मृत्युको प्राप्त होनेवाले हैं तब एकको दूसरेके मरनेपर शोक करना उचित नहीं है ॥ २९ ॥ जो सूर्यदेव एक ही दिनके भीतर प्रातःकालमें उदयका अनुभव करता है और तत्पश्चात् मध्याह्नमें अतिशय ऊपर चढ़कर लक्ष्मीका अनुभव करता है वह भी जब सायंकालमें निश्चयसे अस्तको प्राप्त होता है तब जन्ममरणादिस्वरूप भिन्न भिन्न अवस्थाओंके होनेपर किन मनुप्योंके हृदयमें विषाद रहता है ? अर्थात् ऐसी अवस्थामें किसीको भी विषाद नहीं करना चाहिये ॥ ३०॥ चन्द्र, सूर्य, वायु और पक्षी आदि आकाशमें ही गमन करते हैं; गाड़ी आदिकोंका आवागमन पृथिवीके ऊपर ही होता है; तथा मत्स्यादिक जलमें ही संचार करते हैं । परन्तु यम (मृत्यु) आकाश, पृथिवी और जलमें सभी स्थानोंपर पहुंचता है । इसीलिये संसारी प्राणियोंका प्रयत्न कहांपर हो सकता है ? अर्थात् काल जब सभी संसारी प्राणियोंको कवलित करता है तब उससे बचनेके लिये किया जानेवाला किसी भी प्राणीका प्रयत्न सफल नहीं हो सकता है ॥ ३१ ॥ यहां तीनों लोकोंमें क्या देव, क्या देवता, क्या औषधि, क्या विद्या, क्या मणि, क्या मंत्र, क्या आश्रय, क्या मित्र, क्या वह सुगन्ध, अथवा क्या अन्य राजा आदि भी ऐसे शक्तिशाली हैं जो सब ही अपने
१श गच्छन्ति चरन्ति तु। १
औषधं ।