________________
-128 : १-१२८]
१. धर्मोपदेशामृतम् 126) उक्तं जिनादशभेदमङ्गं श्रुतं ततो बाह्यमनन्तभेदम्।।
तस्मिन्नुपादेयतया चिदात्मा ततः परं हेयतयाभ्यधायि ॥ १२६॥ 127 ) अल्पायुषामल्पधियामिदानीं कुतः समस्तश्रुतपाठशक्तिः।
तदा मुक्ति प्रति बीजमात्रमभ्यस्यतामात्महितं प्रयत्नात् ॥ १२७ ॥ 128 ) निश्चेतव्यो जिनेन्द्रस्तदतुलवचसां गोचरे ऽर्थे परोक्षे
कार्यः सोऽपि प्रमाणं वदत किमपरेणालकोलाहलेन ।
अवलोकितानाम् ॥ १२५ ॥ जिनैः गणधरदेवैः । द्वादशभेदम् अङ्ग श्रुतम् उक्तं कथितम् । ततः । द्वादशाङ्गाबाह्यम् अनेकभेदम् । तस्मिन् द्विधाश्रुतेषु (१)। उपादेयतया चिदात्मा वर्तते। अभ्यधायि अकथि। ततः आत्मनः सकाशात् । परं परवस्तु । हेयतया अभ्यधायि जिनः कथितवान् ॥ १२६ ॥ तत्तस्मात्कारणात् । इदानीम् अल्पायुषाम् अल्पधियां मनुष्याणाम् । समस्तश्रुतपाठशक्तिः कुतः भवति । अत्र संसारे । प्रयत्नात् मुक्ति प्रति बीजमात्रम् आत्महितं श्रुतम् अभ्यस्यताम् ॥१२॥ भो भो भव्याः । जिनेन्द्रः निश्चेतव्यः । तस्य जिनेन्द्रस्य । अतुलवचसा गोचरे परोक्षे अर्थे निश्चयः सोऽपि निश्चयः प्रमाणं कार्यम् । भो लोकाः । इह आत्मनि छयस्थतायां सत्याम् अपरेण आल-मिथ्याकोलाहलेने वृथा किम् । वदत । भो भव्याः भो समयपथखानुभूतिप्रबुद्धाः
हेयस्वरूपसे निर्दिष्ट किया गया है ॥ विशेषार्थ- मतिज्ञानके निमित्तसे जो ज्ञान होता है उसे श्रुतज्ञान कहते हैं । इस श्रुतके मूलमें दो भेद हैं- अंगप्रविष्ट और अंगबाह्य । इनमें अंगप्रविष्टके निम्न बारह भेद हैं-१ आचारांग २ सूत्रकृतांग ३ स्थानांग ४ समवायांग ५ व्याख्याप्रज्ञप्त्यंग ६ ज्ञातृधर्मकथांग ७ उपासकाध्ययनांग ८ अन्तकृद्दशांग ९ अनुत्तरौपपादिकदशांग १० प्रश्नव्याकरणांग ११ विपाकसूत्रांग और १२ दृष्टिवादांग । इनमें दृष्टिवाद भी पांच प्रकारका है-१ परिकर्म २ सूत्र ३ प्रथमानुयोग ४ पूर्वगत और ५ चूलिका । इनमें पूर्वगतके भी निम्न चौदह भेद हैं-१ उत्पादपूर्व २ अग्रायणीपूर्व ३ वीर्यानुप्रवाद ४ अस्तिनास्तिप्रवाद ५ ज्ञानप्रवाद ६ सत्यप्रवाद ७ आत्मप्रवाद ८ कर्मप्रवाद ९ प्रत्याख्याननामधेय १० विद्यानुवाद ११ कल्याणनामधेय १२ प्राणावाय १३ क्रियाविशाल और १४ लोकबिन्दुसार । अंगबाह्य दशवैकालिक और उत्तराध्ययन आदिके भेदसे अनेक प्रकारका है। फिर भी उसके मुख्यतासे निम्न चौदह भेद बतलाये गये हैं- १ सामायिक २ चतुर्विंशतिस्तव ३ वन्दना ४ प्रतिक्रमण ५ वैनयिक ६ कृतिकर्म ७ दशवकालिक ८ उत्तराध्ययन ९ कल्पव्यवहार १० कल्प्याकल्प्य ११ महाकल्प्य १२ पुण्डरीक १३ महापुण्डरीक और १४ निपिद्धिका (विशेष जिज्ञासाके लिये पखंडागम - कृतिअनुयोगद्वार (पु. ९) पृ. १८७-२२४ देखिये)। - इस समस्त ही श्रुतमें एक मात्र आत्माको उपादेय बतलाकर अन्य सभी पदार्थोंको हेय बतलाया गया है । श्रुतके अभ्यासका प्रयोजन भी यही है, अन्यथा ग्यारह अंग और नौ पूर्वोका अभ्यास करके भी द्रव्यलिंगी मुनि संसारमें ही परिभ्रमण किया करते हैं ॥ १२६ ॥ वर्तमान कालमें मनुष्योंकी आयु अल्प और बुद्धि अतिशय मन्द हो गई है । इसीलिये उनमें उपर्युक्त समस्त श्रुतके पाठकी शक्ति नहीं रही है। इस कारण उन्हें यहां उतने ही श्रुतका प्रयत्नपूर्वक अभ्यास करना चाहिये जो मुक्तिके प्रति बीजभूत होकर आत्माका हित करनेवाला है ॥ १२७ ॥ हे भव्य जीवो! आपको जिनेन्द्र देवके विषय में निश्चय करना चाहिये और उसके अनुपम वचनोंके विषयभूत परोक्ष पदार्थके विषयमें उसीको प्रमाण मानना चाहिये । दूसरे व्यर्थके कोलाहलसे क्या प्रयोजन सिद्ध होगा, यह आप ही बतलावें। अतएव छद्मस्थ (अल्पज्ञ) अवस्थाके विद्यमान
१श किमपरैरालकोलाहलेन, ब.किमपरैलकोलाहलेन। २भश अपरैः आलकोलाहलेन ।
पद्मनं. ७