________________
-85:१-८५]
१. धौपदेशामृतम् अमलविपुलवितेतमा सा क्षमादौ
शिवपथपथिकानां सत्सहायत्वमेति ॥ ८॥ 88) श्रामण्यपुण्यतरुरुचैगुणौधशाखा
पत्रप्रसूननिचितोऽपि फलान्यदत्स्वा। याति क्षयं क्षणत एव घनोग्रकोप
दावानलात् त्यजत तं यतयो ऽतिदूरम् ॥ ८३ ॥ 84) तिष्ठामो वयमुज्वलेन मनसा रागादिदोषोज्झिताः
लोकः किंचिदपि स्वकीयहृदये स्वेच्छाचरो मन्यताम् । साध्या शुद्धिरिहात्मनः शमवतामत्रापरेण द्विषा
मित्रेणापि किमु स्वचेष्टितफलं स्वार्थः स्वयं लप्स्यते ॥४॥ 85) दोषानाघुष्य लोके मम भवतु सुखी दुर्जनश्चेद्धनार्थी
तत्सर्वखं गृहीत्वा रिपुरथ सहसा जीवितं स्थानमन्यः। मध्यस्थस्त्वेवमेवाखिलमिह जगजायतां सौख्यराशिः
मत्तो माभूदसौख्यं कथमपि भविनः कस्यचित्पूत्करोमि ॥ ८५ ॥ मूर्खजनैः लोकः (?) तेन कृता बाधा लोककृतबाधौ । आक्रोशः कठोरवचनम् । हास्यअप्रियअहितकारीवचनविद्यमानेऽपि सति ॥ ८२ ॥ श्रामण्यपुण्यतरुः श्रमणस्य भावः श्रामण्यं श्रमणपदं मुनिपदम् एव वृक्षः। फलानि अदत्त्वा क्षणतः एव क्षयं याति । किंलक्षणः तरुः । उच्चगुणौघशाखापत्रप्रसूननिचितोऽपि गुणशाखापत्रपुष्पखचितः वृक्षः । घनोग्रकोपदावानलात् बहुलकोपामेः सकाशात् । विनाशं याति । भो यतयः तं क्रोधम् । अतिदूरं त्यजत ॥ ८३ ॥ कश्चिन्मुनिः वैराग्यं चिन्तयति। वयमुजवलेन
बराहताः । खेच्छाचरः लोकः खकीयहृदये किंचिदपि मन्यताम् । इह जगति विषये। शमवतां मुनीनाम् । आत्मनः शुद्धिः साध्या। अत्रापि मुनौ । अपरेण द्विषा शत्रणा कि कार्यम् । मित्रेणापि किमु खार्थः खप्रयोजनम् । स्वचेष्टितफलम् आत्मना उपार्जितम् । खयं लप्स्यते आत्मना प्राप्यते ॥ ८४ ॥ मुनिः उदासं(?) चिन्तयति । दुर्जनः लोके मम दोषान् आघुष्य कथयित्वा सुखी भवतु । यदि चेद्धनार्थी दुर्जनः तदा तत्सर्वखं समस्तद्रव्यं गृहीत्वा सुखी भवतु । अथ रिपुः सहसा जीवितं गृहीत्वा सुखी भवतु । अन्यः जनः स्थानं गृहीत्वा सुखी भवतु । तु पुनः । अहं मध्यस्थः । इह मयि अखिलं जगत् सौख्यराशिर्जायताम् । मत्तः सकाशात् कस्यचित् भविनः जीवस्य । असौख्यं
निर्मल व विपुल ज्ञानके धारी साधुका मन क्रोधादि विकारको नहीं प्राप्त होता है उसे उत्तम क्षमा कहते हैं। वह मोक्षमार्गमें चलनेवाले पथिक जनोंके लिये सर्वप्रथम सहायक होती है ॥ ८२ ॥ मुनिधर्मरूपी पवित्र वृक्ष उन्नत गुणों के समूहरूप शाखाओं, पत्तों एवं पुष्पोंसे परिपूर्ण होता हुआ मी फलोंको न देकर अतिशय तीव्र क्रोधरूपी दावामिसे क्षणभरमें ही नाशको प्राप्त हो जाता है । इसलिये हे मुनिजन ! आप उस क्रोधको दूरसे ही छोड़ दें ॥ ८३॥ हम लोग रागादिक दोषोंसे रहित होकर विशुद्ध मनके साथ स्थित होते हैं। इसे यथेच्छ आचरण करनेवाला जनसमुदाय अपने हृदयमें कुछ भी माने । लोकमें शान्तिके अभिलाषी मुनिजनोंके लिये अपनी आत्मशुद्धिको सिद्ध करना चाहिये । उन्हें यहां दूसरे शत्रु अथवा मित्रसे भी क्या प्रयोजन है ! वह ( शत्रु या मित्र ) तो अपने किये हुए कार्यके अनुसार स्वयं ही फल प्राप्त करेगा ॥ ८४ ॥ यदि दुर्जन पुरुष मेरे दोषोंकी घोषणा करके सुखी होता है तो हो, यदि धनका अभिलाषी पुरुष मेरे सर्वस्वको ग्रहण करके सुखी होता है तो हो, यदि शत्रु मेरे जीवनको ग्रहण करके सुखी होता है तो हो, यदि दूसरा कोई मेरे स्थानको ग्रहण करके सुखी होता है तो हो, और जो मध्यस्थ है- राग-द्वेषसे रहित है-वह ऐसा ही मध्यस्ख बना रहे।
१ म क श चित्तै । २ अ श स्थ। ३ अ जडजनमूर्षजनलोक तिन कृत बधा. स.माननमूमंजन लगेकवेन अता वाया।