________________
३६
पद्मनन्दि-पञ्चविंशतिः
86 ) किं जानासि न वीतरागमखिलत्रैलोक्यचूडामणिं किं तद्धर्म समाश्रितं न भवता किं वा न लोको जडः । मिथ्याग्भिरसज्जनैरपटुभिः किंचित्कृतोपद्रवात् यत्कर्मार्जनहेतुमस्थिरतया बाधां मनो मन्यसे ॥ ८६ ॥ 87 ) धर्माङ्गमेतदिह मार्दवनामधेयं
जात्यादिगर्वपरिहारमुशन्ति सन्तः ।
तद्धार्यते किमुत बोधदृशा समस्तं स्वमेन्द्रजालसदृशं जगदीक्षमाणैः ॥ ८७ ॥
88 ) कास्था सद्मनि सुन्दरे ऽपि परितो दन्दह्यमानाग्निभिः कायादौ तु जरादिभिः प्रतिदिनं गच्छत्यवस्थान्तरम् । इत्यालोचयतो हृदि प्रशमिनः शश्वद्विवेकोज्वले गर्वस्यावसरः कुतो ऽत्र घटते भावेषु सर्वेष्वपि ॥ ८८ ॥
[ 86 : १-८६
1
दुःखम् । मा भूत् मा भवतु कथमपि मा भवतु इति पूत्करोमि ॥ ८५ ॥ हे मनः वीतरागं किं न जानासि । किंलक्षणं वीतरागम् । अखिलत्रैलोक्यचूडामणिम् । तद्धर्मं [में] किं न समाश्रितं तस्य वीतरागस्य धर्म' किं न समाश्रितं भवता वा अथवा | लोकः जडः न । अपि तु जडोऽस्ति । यत् यस्मात्कारणात् मिथ्यादृग्भिः किंचित्कृतोपद्रवात् । अस्थिरतया चञ्चलतया । बाधां मन्यसे । किंलक्षणैः। असज्जनैः दुष्टैः । पुनः अपटुभिः मूखैः । किंलक्षणां बाधाम् । कर्मार्जनहेतुं कर्मोपार्जन हेतुम् ॥ ८६ ॥ सन्तः साधवः एतत् जात्यादिगर्वपरिहारम् । मार्दवनामधेयम् । उशन्ति कथयन्ति । तन्मार्दवं धर्माङ्गम् । समस्तं जगत् । स्वप्नेन्द्रजालसदृशं स्वमतुल्यम् । ईक्षमाणैः विलोकमानैः पुरुषैः । बोधदृशा ज्ञानदृष्टया कृत्वा । मार्दवं किमु न धार्यते । अपि तु धार्यते ॥ ८७ ॥ अत्र संसारे । प्रशमिनः मुनेः । हृदि हृदयविषये । सर्वेष्वपि भावेषु जातिकुलत पोज्ञानादिअष्टमदादिषु पञ्चदशप्रमादादिषु विषये । गर्वस्य अवसरः कुतः घटते । किंलक्षणे हृदि । शश्वद्विवेकोज्ज्वले । किंलक्षणस्य मुनेः । इत्यालोचयतः इति विचारयतः । इतीति किम् । सद्मनि गृहे । कास्था का स्थितिः को विश्वासः । किंलक्षणे गृहे । सुन्दरेऽपि नेत्रानन्दकरेऽपि । परितः सर्वतः समन्तात् । अग्निभिः दन्दह्यमानेऽपि दग्धीभूते । तु पुनः । कायादौ शरीरे । कास्था को विश्वासः । किंलक्षणे कायादौ । जरादिभिः प्रतिदिनम् यहां सम्पूर्ण जगत् अतिशय सुखका अनुभव करे । मेरे निमित्तसे किसी भी संसारी प्राणीको किसी भी प्रकारसे दुख न हो, इस प्रकार मैं ऊंचे स्वरसे कहता हूं ॥ ८५ ॥ हे मन ! तुम क्या पूरे तीनों लोकों में चूडामणिके समान श्रेष्ठ ऐसे वीतराग जिनको नहीं जानते हो ? क्या तुमने वीतरागकथित धर्मका आश्रय नहीं लिया है ? क्या जनसमूह जड अर्थात् अज्ञानी नहीं है ? जिससे कि तुम मिथ्यादृष्टि एवं अज्ञानी दुष्ट पुरुषोंके द्वारा किये गये थोड़े-से भी उपद्रवसे विचलित होकर बाधा समझते हो जो कि कर्मास्रवकी कारण है || ८६ ॥ जाति एवं कुल आदिका गर्व न करना, इसे सज्जन पुरुष मार्दव नामका धर्म बतलाते हैं । यह धर्मका अङ्ग है । ज्ञानमय चक्षुसे समस्त जगत्को स्वम अथवा इन्द्रजालके समान देखनेवाले साधु जन क्या उस मार्दव धर्मको नहीं धारण करते हैं ? अवश्य धारण करते हैं ॥ ८७ ॥ सब ओरसे अतिशय जलनेवाली अमियोंसे खण्डहर (खड़ैरा ) रूप दूसरी अवस्थाको प्राप्त होनेवाले सुन्दर गृहके समान प्रतिदिन वृद्धत्व आदिके द्वारा दूसरी ( जीर्ण ) अवस्थाको प्राप्त होनेवाले शरीरादि बाह्य पदार्थों में नित्यताका विश्वास कैसे किया जा सकता है ? अर्थात् नहीं किया जा सकता । इस प्रकार सर्वदा विचार करनेवाले साधुके विवेकयुक्त निर्मल हृदयमें जाति, कुल एवं ज्ञान आदि सभी पदार्थोंके विषयमें अभिमान करनेका अवसर कहांसे
१ अ धर्मः । २ अ श विलोक्यमानैः । ३ भ ज्ञानदृष्टजग कृत्वा, श शानदृष्ट्या जगत् कृत्वा ।