________________
३४
पबन्दि पचविकि
[80:1-0080) निरूप्य तत्त्वं स्थिरतामुपागता मतिः सतां शुखमयावलम्बिनी।
अखण्डमेकं विशदं चिदात्मक निरन्तरं पश्यति तत्परं महः ॥ ८॥ 81) दृष्टिनिीतिरात्माइयविशदमहस्यत्र बोधः प्रबोधः
शुद्ध चारित्रमा स्थितिरिति युगपद्वन्धविध्वंसकारि। बारां बाबार्यमेव त्रितयमपि परं स्थाच्छुमो वाशुभो वा
बन्धः संसारमेवं श्रुतनिपुणधियः साधवस्तं वदन्ति ॥ ८१ ॥ 82) जडजनकृतबाधाकोशहासाप्रियादा.
वपि सति न विकारं यन्मनो याति साधोः । गोचरखरूपं वर्तते वचनरहितम् ॥७९॥ ये साधवः । तत्त्वम् आत्मस्वरूपम् । निरूप्य कथयित्वा। स्थिरताम् उपागतः स्थिरभाव प्राप्ताः । तेषां मुनीनां मतिः । तत्परं महः निरन्तरं पश्यति । किंलक्षणा बुद्धिः । शुद्धनयावलम्बिनी। किंलक्षणं महः । अखण्ड खण्डरहितम् एकम् । पुनः विशदं निर्मलं चिदात्मकम् । मुनयः पश्यन्ति ॥ ८॥ आत्माह्वयविशदमहसि निर्णीतिः दृष्टिः निर्णय दर्शनं भवति । अत्र आत्मनि बोधः प्रबोधः ज्ञानं मवति । अत्र आत्मनि स्थितिः शुद्ध चारित्रं भवति । इति त्रितयमपि। युगपत् बन्धविध्वंसकारी[R] कर्मषन्धस्फेटैकम् । त्रितयं बाह्यं रत्नत्रयं व्यवहाररत्नत्रयं बाह्यार्थसूचकं जानीहि । पुनः बाह्य रत्नत्रयं परं वा शुभो वा अशुभो वा बन्धः स्याद्भवेत् । श्रुतनिपुणधियः मुनयः बाह्यार्थ संसारम् एवं वदन्ति कथयन्ति ॥ ८१ ॥ इति रत्नत्रयखरूपम् ॥ अथोत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिश्चन्यब्रह्मचर्याणि धर्मः इति दशधर्म निरूपयति । सा उत्तमा श्रेष्ठा क्षमा। या क्षमा। शिवपथपथिकानां मोक्षमार्गे प्रवर्तकाना(?) मुनीनाम् । आदौ प्रथमम् । सत्सहायत्वमेति सहायत्वं गच्छति।
याम् । साधोः मुनेः। यन्मनः विकारं न याति । क सति । जडजनकृतबाधाकोशहासाप्रियादौ अपि सति जडजनैः उसका अवलोकन योगी जन ही अपनी योग-दृष्टिसे कर सकते हैं ॥ ७९ ॥ शुद्ध नयका आश्रय लेनेवाली साधु जनोंकी बुद्धि तत्त्वका निरूपण करके स्थिरताको प्राप्त होती हुई निरन्तर अखण्ड, एक, निर्मल एवं चेतनस्वरूप उस उत्कृष्ट ज्योतिका ही अवलोकन करती है ।। ८० ॥ आत्मा नामक निर्मल तेजके निर्णय करने अर्थात् अपने शुद्ध आत्मरूपमें रुचि उत्पन्न होनेका नाम सम्यग्दर्शन है । उसी आत्मस्वरूपके ज्ञानको सम्यग्ज्ञान कहा जाता है । इसी आत्मस्वरूपमें लीन होनेको सम्यक्चारित्र कहते हैं । ये तीनों एक साथ उत्पन्न होकर बन्धका विनाश करते हैं । बाह्य रत्नत्रय केवल बाह्य पदार्थों (जीवाजीवादि) को ही विषय करता है और उससे शुभ अथवा अशुभ कर्मका बन्ध होता है जो संसारपरिभ्रमणका ही कारण है । इस प्रकार आगमके जानकार साधुजन निरूपण करते हैं ॥ विशेषार्थ- सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक् चारित्र इन तीनोंमेंसे प्रत्येक व्यवहार और निश्चयके मेदसे दो दो प्रकारका है । इनमें जीवादिक सात तत्त्वोंके यथार्थ स्वरूपका श्रद्धान करना व्यवहार सम्यग्दर्शन कहलाता है। उनके स्वरूपके जाननेका नाम व्यवहार सम्यम्ज्ञान है । अशुभ क्रियाओंका परित्याग करके शुभ क्रियाओंमें प्रवृत्त होनेको व्यवहार सम्यक्चारित्र कहा जाता है । देहादिसे भिन्न आत्मामें रुचि होनेका नाम निश्चय सम्यग्दर्शन है। उसी देहादिसे भिन्न आत्माके स्वरूपके अवबोधको निश्चय सम्यग्ज्ञान कहा जाता है । आत्मस्वरूपमें लीन रहनेको निश्चय सम्यक्चारित्र कहते हैं । इनमें व्यवहार रत्नत्रय शुभ और अशुभ कर्मोके बन्धका कारण होनेसे स्वर्गादि अभ्युदयका निमित्त होता है । किन्तु निश्चय रत्नत्रय शुभ और अशुभ दोनों प्रकारके ही कर्मों के बन्धको नष्ट करके मोक्षसुखका कारण होता है ॥ ८१ ॥ इस प्रकार रतत्रयके स्वरूपका निरूपण हुआ ॥ अज्ञानी जनके द्वारा शारीरिक बाधा, अपशब्दोंका प्रयोग, हास्य एवं और भी अप्रिय कार्योंके किये जानेपर जो
१ कक्ष कारी। २भ क्रोध, कोष । ३. स्फोटकर।