________________
-79 : १-७९ ]
१. धर्मोपदेशामृतम्
76) बहुभिरपि किमन्यैः प्रस्तरै रत्नसंज्ञैर्वपुषि जनितखेदैर्भारकारित्वयोगात् । हृतदुरिततमोभिश्चारुरत्नैरनयैस्त्रिभिरपि कुरुतात्मालंकृति' दर्शनाद्यैः ॥ ७६ ॥ 77) जयति सुखनिधानं मोक्षवृक्षैकबीजं सकलमलविमुक्तं दर्शनं यद्विना स्यात् । मतिरपि कुमतिर्नु दुश्चरित्रं चरित्रं भवति मनुजजन्म प्राप्तमप्राप्तमेव ॥ ७७ ॥
78) भवभुजगनागदमनी दुःखमहादावशमनजलवृष्टिः । मुक्तिसुखामृतसरसी जयंति हगादित्रयी सम्यक् ॥ ७८ ॥
79 ) वचनविरचितैवोत्पद्यते भेदबुद्धिर्डगवगमचरित्राण्यात्मनः स्वं स्वरूपम् । अनुपचरितमेतच्चेतनैकस्वभावं व्रजति विषयभावं योगिनां योगदृष्टेः ॥ ७९ ॥
३३
1
त्रिभिः संयुतैः सिद्धिः । एव निश्चयेन ॥ ७५ ॥ भो यतिवराः । अन्यैः बहुभिः रत्नसंज्ञैरपि किं प्रयोजनम् । किंलक्षणै रत्नसंज्ञैः । प्रस्तरैः पाषाणमयैः । पुनः भारकारित्वयोगात् भारस्वभावात् । वपुषि शरीरे । जनितखेदैः उत्पादितखेदैः । इति हेतोः । भो मुनयः । त्रिभिः चारुरत्नैः दर्शनाद्यैः । आत्मानं अलंकृतं मण्डितं कुरुत । किंलक्षणैः दर्शनाद्यैः । हृतदुरिततमोभिः स्फेटितपापैः ॥ ७६ ॥ दर्शनं जयति । किंलक्षणं दर्शनम् । सुखनिधानम् । पुनः किंलक्षणम् । मोक्षवृक्षकबीजम् । पुनः किंलक्षणं दर्शनम् । सकलमलविमुक्तं मलरहितम् । यद्विना येन दर्शनेन विना मतिरपि कुमतिः । येन दर्शनेन विना चरित्रं दुश्चरित्रम् | पुनः येन दर्शनेन विना मनुजजन्म मनुष्यजन्म । प्राप्तम् अपि अप्राप्तमेव निश्चयेन ॥ ७७ ॥ सम्यक् निश्चयेन । दृगादित्रयी जयति । किंलक्षणा दृगादित्रयी । भवभुजगनागदमनी संसारसर्पस्फेटेने औषधिः । पुनः किंलक्षणा दृगादित्रयी । दुःखमहादादशमनजलवृष्टिः दुःखाग्निशमने जलवर्षा । पुनः किंलक्षणा त्रयी । मुक्तिसुखामृतसरसी मुक्तिसुखामृतसरोवरी । त्रयी जयति ॥ ७८ ॥ भेदबुद्धिर्भेदविज्ञानबुद्धिः । वचनविरचिता उत्पद्यते एवै । दृगवगमचरित्राणि आत्मनः स्वं स्वरूपम् अस्ति । किंलक्षणं खरूपम् । अनुपचरितम् उपचाररहितम् । पुनः एतत्स्वरूपं चेतनैकखभावम् । योगिनां योगदृष्टेः विषयभावं गोचरभावं व्रजति योगीश्वरज्ञान
एकतामें ही प्राप्त हो सकती है ॥ ७५ ॥ 'रत्न' संज्ञाको धारण करनेवाले अन्य बहुत-से पत्थरोंसे क्या लाभ है ? कारण कि भारयुक्त होनेसे उनके द्वारा केवल शरीरमें खेद ही उत्पन्न होता है । इसलिये पापरूप अन्धकारको नष्ट करनेवाले सम्यग्दर्शनादिरूप अमूल्य तीनों ही सुन्दर रत्नोंसे अपनी आत्माको विभूषित करना चाहिये ॥ ७६ ॥ जिस सम्यग्दर्शनके विना ज्ञान मिथ्याज्ञान और चारित्र मिथ्याचारित्र हुआ करता है वह सुखका स्थानभूत, मोक्षरूपी वृक्षका अद्वितीय बीजस्वरूप तथा समस्त दोषोंसे रहित सम्यग्दर्शन जयवन्त होता है । उक्त सम्यग्दर्शनके विना प्राप्त हुआ मनुष्यजन्म भी अप्राप्त हुएके ही समान होता है [ कारण कि मनुष्यजन्मकी सफलता सम्यग्दर्शन की प्राप्तिमें ही हो सकती है, सो उसे प्राप्त किया नहीं है ] ॥ ७७ ॥ जो सम्यग्दर्शन आदि तीन रत्न संसाररूपी सर्पका दमन करनेके लिये नागदमनीके समान हैं, दुखरूपी दावानलको शान्त करनेके लिये जलवृष्टिके समान हैं, तथा मोक्षसुखरूप अमृतके तालाबके समान हैं; वे सम्यग्दर्शन आदि तीन रत्न भले प्रकार जयवन्त होते हैं ॥ ७८ ॥ सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र ये तीनों आत्माके निज स्वरूप हैं । इनमें जो भिन्नताकी बुद्धि होती है वह केवल शब्दजनित ही होती हैबास्तवमें वे तीनों अभिन्न ही हैं । आत्माका यह स्वरूप उपचारसे रहित अर्थात् परमार्थभूत और चेतना ही है एक स्वभाव जिसका ऐसा होता हुआ योगी जनोंकी योगरूप दृष्टिकी विषयताको प्राप्त होता है, अर्थात्
१ च प्रतिपाठोऽयम् | अ क श कुरुतात्मालङ्कृतं व कुरुतात्माख्रकृति । २ अ श स्फोटने । ३ क एवं । पद्मनं • ५