________________
पभनन्दि-पञ्चविंशतिः
56:१५५55) मोक्षे ऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिवेधकारी।
यतस्ततोऽध्यात्मरतो मुमुक्षुर्भवेत् किमन्यत्र कृताभिलाषः॥ ५५॥ 56) परिग्रहवतां शिवं यदि तदानलः शीतलो
यदीन्द्रियसुखं सुखं तदिह कालकूटः सुधा। स्थिरो यदि तनुस्तदा स्थिरतरं तडिडम्बर
दिन्द्रजाले ऽपि च ॥५६॥ 57 ) स्मरमपि हृदि येषां ध्यानवह्निप्रदीप्ते
सकलभुवनमलं दह्यमानं विलोक्य ।। कृतभिय इव नष्टास्ते कषाया न तस्मिन्
पुनरपि हि समीयुः साधवस्ते जयन्ति ॥ ५७॥ 58) अनर्घ्यरत्नत्रयसंपदो ऽपि निर्ग्रन्थतायाः पदमद्वितीयम्।
अपि प्रशान्ताः स्मरवैरिवध्वा वैधव्यदास्ते गुरवो नमस्याः॥ ५८॥ प्रहवताम् । कदाचिन्न सिद्धिः परिग्रहपिशाचपीडितानां मुनीनां सिद्धिर्न ॥ ५४॥ यतः यस्मात्कारणात् । मोक्षेऽपि मोहात् अभिलाषदोषः विशेषतः मोक्षनिषेधकारी भवति। ततः कारणात् अध्यात्मरतः मुमुक्षुः मुनिः अन्यत्र वस्तुनि कृताभिलाषः किं भवेत् । अपि तु अन्यत्र वस्तुनि कृताभिलाषः न भवेत् ॥ ५५ ॥ यदि चेत् परिग्रहवता जीवानां शिवं भवेत् तदानलः शीतलो भवति । यदि चेत् । इन्द्रियसुखं सुखं भवेत् तदा इह जगति विषये कालकूटः विषः सुधा अमृतं भवेत् । यदि चेत् । इयं तनुः स्थिरा भवेत् तदा तडित् विद्युद्युक्तम् अम्बरं स्थिरतरं भवति । यदि अत्र भवे संसारे रमणीयता भवेत् तदा इन्द्रजालेऽपि रमणीयता भवति ॥५६॥ हि यतः । ते साधवो जयन्ति । येषां मुनीश्वराणाम् । ध्यानवह्निप्रदीप्ते ध्यानवह्निप्रज्वलिते हृदि । स्मरै कामम् । दह्यमानम् । विलोक्य दृष्ट्वा । ते कषाया नष्टाः । कृतभियः इव कृता भीः भयं यैः ते कृतभियः । किंलक्षणं कामम् । सकलभुवनमल्लम् । ते कषायाः तथा नष्टाः यथा पुनरपि तस्मिन् मुनीनां हृदि । न समीयुः न प्राप्ताः । ते साधवो जयन्ति ॥ ५७ ॥ ते गुरवः । नमस्याः नमस्करणीयाः। ये अनर्थ्यरत्नत्रयसंपदोऽपि निम्रन्थतायाः अद्वितीयं पदं प्राप्ताः। प्रशान्ता भी सिद्धि प्राप्त नहीं होती ॥ ५४ ॥ जब अज्ञानतासे मोक्षके विषयमें भी की जानेवाली अभिलाषा दोषरूप होकर विशेष रूपसे मोक्षकी निषेधक होती है तब क्या अपनी शुद्ध आत्मामें लीन हुआ मोक्षका अभिलाषी साधु स्त्री-पुत्र-मित्रादिरूप अन्य बाह्य वस्तुओंकी अभिलाषा करेगा ? अर्थात् कभी नहीं करेगा ॥ ५५ ॥ यदि परिग्रहयुक्त जीवोंका कल्याण हो सकता है तो अमि भी शीतल हो सकती है, यदि इन्द्रियजन्य सुख वास्तविक सुख हो सकता है तो तीव्र विष भी अमृत बन सकता है, यदि शरीर स्थिर रह सकता है तो आकाशमें उदित होनेवाली बिजली उससे भी अधिक स्थिर हो सकती है, तथा इस संसारमें यदि रमणीयता हो सकती है तो वह इन्द्रजालमें भी हो सकती है। विशेषार्थ- इसका अभिप्राय यह है कि जिस प्रकार अग्निका शीतल होना असम्भव है उसी प्रकार परिग्रहसे कल्याण होना भी असम्भव ही है । इसी प्रकार जैसे विष कभी अमृत नहीं हो सकता, आकाशमें चंचल बिजली कभी स्थिर नहीं रह सकती, तथा इन्द्रजाल कभी रमणीय नहीं हो सकता है। उसी प्रकार क्रमशः इन्द्रियसुख कभी सुख नहीं हो सकता, शरीर कभी स्थिर नहीं रह सकता, तथा यह संसार कभी रमणीय नहीं हो सकता है ॥ ५६ ॥ जिन मुनियोंके ध्यानरूपी अग्निसे प्रज्वलित हृदयमें त्रिलोकविजयी कामदेवको भी जलता हुआ देखकर मानो अतिशय भवभीत हुई कषायें इस प्रकारसे नष्ट हो गई कि उसमें वे फिरसे प्रविष्ट नहीं हो सकीं, वे मुनि जयवन्त होते हैं ॥ ५७ ॥ जो गुरु अमूल्य रत्नत्रयस्वरूप सम्पत्तिसे सम्पन्न होकर भी निम्रन्थताके अनुपम पदको प्राप्त हुए हैं, तथा जो अत्यन्त शान्त होकर भी कामदेवरूपशत्रुकी पत्नीको
१ क स्थिरो। २ क श तडिदम्बरम् ।