________________
-61: १-६१ ]
१. धर्मोपदेशामृतम्
59 ) ये स्वाचारमपारसौख्यसुतरोर्बीजं परं पञ्चधा सद्बोधाः स्वयमाचरन्ति च परानाचार्यन्त्येव च । प्रन्थग्रन्थिविमुक्तमुक्तिपदवीं प्राप्ताश्च यैः प्रापिताः ते रत्नत्रयधारिणः शिवसुखं कुर्वन्तु नः सूरयः ॥ ५९ ॥
60 ) भ्रान्तिप्रदेषु बहुवर्त्मसु जन्मकक्षे पन्थानमेकममृतस्य परं नयन्ति । ये लोकमुन्नतधियः प्रणमामि तेभ्यः तेनाप्यहं जिगमिषुर्गुरुनायकेभ्यः ॥ ६० ॥ 61) शिष्याणामपहाय मोहपटलं कालेन दीर्घेण य
जातं स्यात्पदलाञ्छितोज्ज्वलवचोदिव्याञ्जनेन स्फुटम् ।
ये कुर्वन्ति दृशं परामतितरां सर्वावलोकक्षमां
लोके कारणमन्तरेण भिषजास्ते पान्तु नो ऽध्यापकाः ॥ ६१ ॥
२७
अपि स्मरवैरिवध्वाः वैधव्यं रण्डात्वं ददतीति' वैधव्यदाः । ते गुरवः जयन्ति ॥ ५८ ॥ ते सूरयः । नः अस्माकं । शिवसुखं कुर्वन्तु । ये मुनयः पञ्चधा । स्वाचारं स्वकीयमाचारम् । स्वयम् आचरन्ति । किंलक्षणमाचारम् । अपारसौख्यसुतरोर्बीजम् । परम् उत्कृष्टम् । च पुनः । परान् शिष्यादीन् आचारयन्ति । ये ग्रन्थग्रन्थिविमुक्तमुक्तिपदवीं प्राप्ताः, ग्रन्थस्य या ग्रन्थिः प्रन्थग्रन्थिः तेन च तया विमुक्ता या मुक्तिपदवी तां विमुक्तमुक्तपदवीं प्राप्ताः । यैः मुनीश्वरैः । अन्ये मुक्तिपदवीं प्रापिताः । पुनः किंलक्षणाः सूरयः । रत्नत्रयधारिणः । एवंभूताः मुनयः नः अस्माकं शित्रसुखं कुर्वन्तु ॥ ५९ ॥ ये गुरवः । जन्मकज्ञे संसारवने । आन्तिप्रदेषु बहुवर्त्मसु बहुमिथ्यात्वमार्गेषु सत्सु । लोकम् । अमृतस्य मोक्षस्य । एकं पन्थानं मार्गम् । नयन्ति । किंलक्षगाः गुरवः । उन्नतधियः । तेभ्य आचार्येभ्यः प्रणमामि । किंलक्षणेभ्यः आचार्येभ्यः । गुरुनायकेभ्यः । तेन पथा अहमपि जिगमिषुः यातुमिच्छुः ॥ ६० ॥ ते अध्यापकाः । नः अस्मान् । पान्तु रक्षन्तु । ये शिष्याणां दृशं नेत्रम् । अतितराम् । परां श्रेष्ठाम् । कुर्वन्ति । किं कृत्वा । मोहपटलम् अपहाय स्फेटयित्वा । केन । स्यात्पदलाञ्छितोज्ज्वलवचोदिव्याञ्जनेन । किंलक्षणं मोहपटलम् । यद्दीर्घेण कालेन जातम् उत्पन्नम् । किंलक्षणां दृशम् । सर्वावलोकक्षमां सर्वपदार्थावलोकनक्षमाम् । पुनः ये अध्यापकाः । कारणमन्तरेण
वैधव्य प्रदान करनेवाले हैं, वे गुरु नमस्कार करने योग्य हैं ॥ विशेषार्थ - जो अमूल्य तीन रत्नोंसे सम्पन्न होगा वह निर्ग्रन्थ ( दरिद्र ) नहीं हो सकता, इसी प्रकार जो प्रशनत होगा - क्रोधादि विकारोंसे रहित होगा - वह शत्रुपत्नीको विधवा नहीं बना सकता है । इस प्रकार यहां विरोधाभासको प्रगट करके उसका परिहार करते हुए ग्रन्थकार यह बतलाते हैं कि जो गुरु सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक् चारित्ररूप अनुपम रत्नत्रयके धारक होकर निर्ग्रन्थ- मूर्छारहित होते हुए दिगम्बरत्व - अवस्थाको प्राप्त हुए हैं; तथा जो अशान्ति के कारणभूत क्रोधादि कषायोंको नष्ट करके कामवासनासे रहित हो चुके हैं उन गुरुओंको नमस्कार करना चाहिये || ५८ ॥ जो विवेकी आचार्य अपरिमित सुखरूपी उत्तम वृक्षके बीजभूत अपने पांच प्रकारके ( ज्ञान, दर्शन, तप, वीर्य और चारित्र) उत्कृष्ट आचारका स्वयं पालन करते हैं तथा अन्य शिष्यादिकोंको भी पालन कराते हैं, जो परिग्रहरूपी गांठसे रहित ऐसे मोक्षमार्गको स्वयं प्राप्त हो चुके हैं तथा जिन्होंने अन्य आत्महितैषियोंको भी उक्त मोक्षमार्ग प्राप्त कराया है, वे रत्नत्रयके धारक आचार्य परमेष्ठी हमको मोक्षसुख प्रदान करें ॥ ५९ ॥ जो उन्नत बुद्धिके धारक आचार्य इस जन्म-मरणस्वरूप संसाररूपी वनमें भ्रान्तिको उत्पन्न करनेवाले अनेक मार्गोंके होनेपर भी दूसरे जनोंको केवल मोक्षके मार्गपर ही ले जाते हैं उन अन्य मुनियोंको सन्मार्गपर ले जानेवाले आचार्योंको मैं भी उसी मार्गसे जानेका इच्छुक होकर नमस्कार करता हूं ॥ ६० ॥ जो लोकमें अकारण ( निस्वार्थ ) वैद्यके समान होते हुए शिष्योंके चिरकालसे उत्पन्न हुए अज्ञानसमूहको हटाकर 'स्यात्' पदसे चिह्नित अर्थात् अनेकान्तमय निर्मल वचनरूपी दिव्य अंजनसे उनकी अत्यन्त श्रेष्ठ दृष्टिको स्पष्टतया समस्त पदार्थों के देखनेमें समर्थ
१ क दमवीति ददति वे।