SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३० तो यतोऽस्यातः प्रबलानिलसमीरितोदधितरंगचञ्चलं जीवलोकमवगम्यानिस्याश्च सा[स]र्वसंपदश्चेत्यवधा३१ -गामिभद्रनृ[ न ]पतिभिरस्मदृशंजैश्च साधारणं भूमिदानफलमवगम्यानुमन्तव्यः प्रतिपालनीयश्च । १२ यतः प्रोक्तमेव भगवता वेदव्यासेन व्यासेना । स्वदत्ता। तां परदत्ता वा यस्ना द्रक्ष युधिष्ठिर मही[ ही क्षितिभृतां श्रे३३ ४ दानाच्छेयोऽनुपालनं । षष्टिवर्षसहस्राणि स्वर्ग तिष्ठति भूमिदः आठल्लेत्ता चानुमन्ता च तान्येव न ३४ रकं वसेत् । शंखः सिंघा[ हा ]सनं च्छत्रं व[1]जिवारणयोषितः भूमिदानस्य महतः सर्वमेताद्विचेष्टितं । विन्ध्या३५ टवीष्वतोयो[था स शुष्ककोटरवासिनः कृष्णसर्पा हि जायंते ब्रह्मदायापहारका [बहुभिर्वसुधा मुक्ता ३६ राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । शकत्रि नृ पकालातीतसंवत्सरशतषटके एकू[ को]३७ नाशीत्यधिके आश्वयुजशुद्धा ध्धांकते तोऽपि सं६७९ तिथि []' लिखितं च मया आदित्यवर्मराजदूतकं बलाधिकृत३८ श्रीतत्तसूनुना श्री भो? तो डल्लेनेति ।। ૧ આ ચિહ્ન, ગુમ “ ૮ ના ચિહ્નની સમાન હોવાથી “ ” ના આંકડા તરીકે વાંચી શકાય. પરંતુ તે પ્રમાણે વાંચવાને આપણને બાધ છે, કારણ કે વર્ષની સંખ્યામાં “ , ” ને માટે અહિ જુદુ જ ચિહ્ન આપણી પાસે છે, જેથી આ ચિહ્ન, ગુપ્ત અથવા વલભી “છ” નું અન્ય ચિહ્ન હશે, એમ જણાય છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy