SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कक २ जानां ताम्रपत्री १४ न्दिरस्यः अद्यापि यस्य हरशेखर चन्द्रखंडशुभ्रं यशः स्त्रि[त्रिभुवन विमली करोति । तस्मात्परास्तपरतारकमा१५ प्तशक्तिः[क्ति श्रीककराजमनुरंजितसर्चलोक शंभो. कुमारमिव भूधरराजपुत्री श्रीनागवर्मदुहिता जनयांचका.. १६ र । भूभच्छिखामणिकरंबितपादशोभो वादोपि लोकनयनोत्पलसौख्यहेतुः प्रध्वस्त वैरितिमिरो गगनं श१७ शीव यः सद्गुणैनिजकुलं समलंचकार । संभ्रान्तमन्दरविलोडितदुग्धसिन्धुसंभूत फेणधव१८ लि[ ली ]कृताशं यस्य द्विशामचलकन्दरगर्भ में भाजामप्याननानि चरित [तं म[लिनी चकार । सत्येन धर्म बीजं पतरूं १९ तनयं विदुरं च मत्या दानेन भास्करसुत क्षमया सुमेरुं भीमं बलेन चरितेन. च वासुदे२० वं रूपेण सरतिपति सममस्त लोकः[ । सोऽयमनकसमरसंघट्टपरगजघटाटोपवि२१ घटनप्रचण्डदोर्दण्डमण्डितविग्रहो मदनरिपुशिरः शतकशुभ्रयशः प्रवाधवली२२ कृतदिङ्गमुखोऽनेकसामन्तमौलिलालितचरणारविन्दयुगल: परममाहेश्वरः समधि गतपञ्चमहाश२३ ब्दपरमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीककराजः सर्वानेव स्वान्महासामन्त सेनाप२४ निबलाधिकृतचोरोऽधरणिकभोगिकराजस्थानीयादीन्यवा | था| नियुक्तानन्यांश्च समाज्ञामयत्यस्तुव: संविदितं य२५ था मया काशकुलविषयांतर्गतस्थावरपल्लिकाभिधानो ग्रामः खरोदादपरतः पिप्पला च्छादुत्तरतः काष्टपुरि[ री ]वट्टारा२६ भ्यां पूर्वतः पुनः खैरोदसींध्या[ सीममध्या दक्षिणतः एवं चतुराधाटनविशुद्धो जांबूसरस्थानवास्तव्यतचातुविद्यसामा२७ न्यवच्छ[ त्स ]सगोत्रकण्वसब्रह्मचारिभट्टरेविसरपुत्रायकुक्केश्वरदीक्षिताय बलिचरुवै श्वदेवामिहोत्रादिक्रियाणां २८ समुत्सर्पणार्थं मातापित्रोरात्मनश्च पुण्यफलावाप्त्यर्थमाचन्द्राकाणवसरित्पर्वत वसुन्धरासमकाली२९ नः पुत्रपौत्रान्वयोपभोग्योऽभ्यन्तरसिध्या[ध्या भूमिच्छिद्रन्यायेन विषुवसंक्रान्ता वुदकातिसर्गेण प्रतिपादिવિસમાં ભૂલથી વપરાય છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy