SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० गुजरातना ऐतिहासिक लेख १५ क्षेपणीयं पूर्वापरदेवब्रह्मदायरहितं भूमिच्छिद्रन्यायेना चन्द्रार्कार्णव क्षित्तिसरित्पर्व्वतसमकालीनमद्याषाढशुद दशम १६ कर्कटकर सक्रान्ते रवौ पुण्यतिथावुदकातिसर्गेण देवदयत्वेन प्रतिपादितं यतोस्योचितया तपोवनाचारस्थित्या भुंजतः कृ १७ षतः कर्षयतः प्रतिदिशतो वा न कैश्विद्वयाषेघे वार्त्तातव्यमागामिभिद्रनृपतिभिः अस्मद्वंश्यैरन्यैव्र्वायमस्मद्दायोनुमन्तव्यः परिपा १८ लयितव्यश्च यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स पञ्चभिर्महापातकैस्सोपपातकैः १९ संयुतिस्स्यादित्युक्तं च भगवता वेदव्यासेन व्यासेन षष्टिवर्षसहस्राणि सर्गेतिष्टति भूमिदः आच्छेता चानुमं २० ता च तान्येव नरके वसेत् । विन्धयाटवीस्वतोयासुशुष्क कोटरवासिनः कृष्णाहृयो हि जायन्ते भूमिदयं हरन्ति ये । बहुभि [ - २३ २१ सुधा मुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं अमेरपत्यं प्रथमं सुव[ भूर्वेष्ण ] २२ [ वी सूर्यसुता ]श्च गावः लोकत्रयं तेन भवेद्विदत्तं यः कांचनं गां च महीं च दद्यात् यानीह दत्तानि पुरा नरे.... निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत । स्वदत्तां परदचां २४ २५ www.kobatirth.org वा यत्ना.... ... Acharya Shri Kailassagarsuri Gyanmandir 1964 ... नायोनुपालनमिति || श्रीकण्डकणकदृतकं ॥ संवत्सरे शतचतुष्टयेष ( ४८६ ) अषाढसुदि आदित्यवारे || निबद्धं लिखितं चेतं स्वहस्तो गम श्रीजयभट[ दे ].... पं. १५-५हाय शुद्ध हशे; दशमी अथवा मा दोवान संभव है. पं. १६- राशौ संत्रा, देवदाय; पं. १७ - व्यासे वर्तितव्य: गाणिनिदः संयतः वर्षे, स्व: में २० - विध्यावीतो: भूमिदाय: पं. २३ - निर्माल्यवन्त For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy