SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयभट ३ जानां ताम्रपत्रो अक्षरान्तर १ ... .... द ... दलित द्विरदकुम्भस्थलशलितमुक्ताफलनिक.... .... ५ .... [ संग्रा मे चकितदक्षिणबाहुशिखरः पद्माकर इव प्रकटानेकलक्ष.... ३ ... कर इव सकलकलापान्वितो न पुनर्दोषकर सागर इवान्तः प्रवेशितविपक्ष मृभृमण्डल... .... ४ घणइव सुदर्शनचक्रक्षपितविपक्षो न पुनः कृष्णस्वभावः हर इवाङ्गीकृतभूति निचयो.... . ५ ... बालेन्दुबिम्बप्रतिमेन येन प्रबर्द्धमानस्वतनदयेन प्रणामकामोल्पकरेण लोक कृतांज[ लि ].... .... ६ .... कृतोस्ति असिधाराजलेन शमितप्रासभं वलभीपतेयुंदे यो नशेषलीकुसमा. पकला पदस्ताथिकानल.... ... ७ [ फल द एष सविभियंति देववधूकदम्बकैन्नृपशतमकुटरत्नकिकणावलिरंजित पादपङ्कजः समधिगतपंचम[ हाश] ८ [ब्दोम ]हासामन्ताधिपतिश्रीजयभटः कुशली सर्वानेव राजसामन्तभोगिकु विषयपतिराष्ट्रग्राममहत्तराधिकारिकाद[1] ९ । न नुदर्शयत्यस्तु बस्संविदितं यथा मया मातापित्रीकात्मनश्चैहिकामुभिकपुण्य __ यशोभिवृद्धये केमज्जुग्राम १० [नि ]विष्टाश्रमदेवपादेभ्यः गन्धधुपपुष्पदीपपदान्तसंशीतकसत्रप्रवतन सत्माज नोदयेन देवकुलस्य खण्डस्फुटि त ] ११ । प तितनिसंस्कारनवकर्माक्ताद्युत्सर्पणार्थ श्रीभरुकच्छविषयान्तर्गतकेमज्जु ग्रामे ग्रामक्यापरदक्षिणसीग्नि पञ्चाशन्निवर्तनप्रमा१२ णो भूखण्डः यस्य घाटनानि पूर्वटः छीरकहग्रामगामिपन्था दक्षिणतः जम्भाना मसीमासाब्धिः अपरतः जम्भाग्रामएगोलिअवली१३ ग्रामगामी पन्था उत्तरतः केमज्जुग्रामसीहुम्गाम क्तामीपन्था वटवापी च एवं चतु राधाटनोपलक्षितं क्षेत्रं सोपरिकदर.... .... १४ समतवातप्रत्यायं सधान्याहिरण्यादेयं सदशापरध सोत्पद्यमानविष्टिकं अचाटभट प्रावश्यं सर्वराजकीयनामहस्तपपात १ वाय. गलिल पं.३-सकलकलाकलाप; दोषाकर; ५.५-लोकः ५.६ शमित; युद्धे, लोक.- स्थिरपट. ५. . पायो सवैगीयते. कदम्बकै; मुकुट; किरण; रंजित; पं. ८-भोगिक पं. ९-पित्रोरा, ५. १०-प्रदानसंगीत ... ... ... ... प्रवर्तनसंमार्जनो. ५.११-पतितप्रतिसंस्कार; मस्या; ५. १२-यस्याघाट; पूर्वत; मी; राधि; प्रामात् गोलि. ५. १३-केमज्जग्रमात्सीहुग्रामगामी ५. १४-राधान्यहि; दशापराध; राजकीयानाम. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy