SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहिलवाट चालुक्योनां अगीयार दानपत्रा पैकी नं. ३ ११ रके वसेत् १ यानीह दत्तानि पुरा नरेदैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवा१२ निप्रतिमानि तानि को नाम साधुः पुनराददीत । २ [ स्वदत्तां प रदत्तां वा यो हरेत वसुधरां। १३ स विष्टायां कृमिभूत्वा [ पितृभिः सह मज्जति ।। ३ बहुभिर्दसुधा भुक्ता राजभिः सगरादि१४ भिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ४ दत्वा भूमि भाविनः पार्थिवेदान भयो१५ भयो याचते रामभद्रः । सामान्याऽयं दानधर्मों नृपाणां स्वे स्बे काले पालनीयो भवद्भिः । १६ लिखितमिदं शासनं कायस्छान्वयप्रसूतमहाक्षपटलिक ठ० श्रीकुमरसत ठ० वोसरिणा १. दूतकोऽत्र महासांधिविग्रहिक ठ. श्रीसू .... ... इति श्रीभीमदेवस्य ।। निमाल्या . १२ गये। प्रातमानि नसुंधरा, ५. १७ मा अने नीमना अन्य मा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy