SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातमा ऐतिहासिक लेख १३ युक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदित यथा श्रीमद्विक्रमादित्यो त्पादितसंव१४ त्सरशतेषु द्वादशसु तृषष्टि उत्तरेषु लौ० श्रावणमास शुक्लपक्षदितीयायां रविवारे ऽत्रांकतो१५ पि संवत् [१२] ६३ श्रावणशुदि २ स्वावस्यां संवत्सरमामपक्षवारपूविकायां तिथावद्येह श्रीमद * १६ [ णहिलपाट ] केऽद्यैव व्यतीपातपार्वणि स्नात्वा चराचरगुरुं भगवंत भवानीम तिमभ्यय॑संसा१७ रासारतां विचित्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्यैहिकमामुष्मिक १८ च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये इंदिलायामः स्वमीमापर्यन्तः 4१९ वृक्षमालाकुलः सहिरण्यभागभोगः सदंडदशापराधः काष्टतृणादकोपतः सर्वादा पतरूं बीजें १ यसमेतः पूर्वप्रदत्तदेवदायब्रह्मदायवज्ज चाहु राण समरसीहसुताराज्ञीश्रीलीला२ देव्या करीराग्राममालकतरिनामयोरंतराले निष्पादितलीलापुरे कारितश्रीभीमेश्वर३ देवश्रीलीलेश्वरदेवप्रपासत्रागारेभ्यः शासनेनादक पूर्वमस्माभिः प्रदत्तः ।। ग्रामस्या४ स्याघाटा यथा ।। पूर्वस्यां दिशि देउलवाडा ग्रामसीमा । दक्षिणम्यां दिशि कारहरीग्रामसीमा । प५ श्चिमायां दिशि शेषदेवतिग्रामसीमा । उत्तरस्यां दिशि धारीयावलिमागसीमा ।। एवममी६ भिराघाटैरुपलक्षितं ग्रामगेनमवगम्य नान्निवासि जनपदैर्यथादीयमानभागभा७ गकरहिरण्यादि सव्व सर्वदाज्ञाश्रवणविषय भत्वा एभ्यः श्रीभीमेश्वरदेवश्रीली - ८ श्वरदेवप्रपासत्रागारेभ्यः समुपनेतव्यं सामान्य चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर९ न्यैरपि भाविभोक्त्तृभिरम्मत्प्रदत्तधर्मदायाऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं च भग१० बता व्यासेन ॥ षष्ठि वर्षसहश्राणि स्वर्गे तिष्ठति भमिदः ॥ आच्छेत्ता चानुमंता च तान्येव न या पर्वणि ५. १४ाये। विषधि ५, 14 या प्रथम सरे। १२' नस १५... ५. १७ यो कामुष्मिकं. ५. १४ वयः माट ५.१५ वांया सहस्राणि For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy