SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रभासपाटणमा भद्रकाळीना मंदिरमा राजा कुमारपालना समयनो शिलालेख अक्षरान्तर १ ॐनमः शिवाय येनाहं भवतः सहे सुरधुनीमंतजंटानामतः कर्णे लालयसि क्रमेण कितवोत्संगेऽपि तांधास्यसि इत्यद्रेः सुतया सकोप २ ( मुखयो ) तोवोचदार्थे ध्रुवोभूषेयं गुरुगडकीरािते वः सोव्याद्भवानीप्रियः १ श्रीविघ्नराजविजयस्वनमोऽस्तु तुभ्यं वाग्देवते त्वज नवोक्तिवि ३ धिं यतोहं जिहे समुल्लस सखि परामि यावत सर्वेश्वरप्रवरगंडगुणप्रवशस्ति २ सोमः सोस्तु जयी समरांगदहनो यं निर्मलं निर्गमे गौर्याः शाप ४ ( बलेन चै ) कृतयुगेऽदृश्यत्व मोपेयुषां प्रादात्पाश्रुपतार्यसाधुसुधियां यः स्थानमे सत्स्वयं कृत्वा स्वामथ पद्धतिं शशिभृतो देवस्य तस्याज्ञया ५ ३ कलौ किंचियतिक्रान्ते स्थानकं वीक्ष्य विप्लुतं तदुद्धारकृते शंभुनंदीश्वरम थादिशत् ४ । अस्ति श्रीमतिकान्यकुब्जविषये वाराणसी विश्रु ६ (ता) पुर्यस्यामधिदेवताकुलग्रहं धर्मस्य मोक्षस्य च तस्यामीश्वरशासनाद्वि. जपतेर्गेहे स्वजन्मगृहं चक्रे पाशुपतवृतं च विदधे नंदीश्वरः ७ (सर्ववि) त् ५ तीर्थविधानाय भूभुजां दक्षिणाय च स्थानानां रक्षणार्थाय निर्य यौ स तपोनिधिः ६ श्रीमद्भावबृहस्पतिः समभव ८ ( सद्वि ) द्यविश्वार्चितो नानातीर्थकरोपमानपदवीमासाद्य धारां पुरी संप्राप्तो नकु लीशसन्निभतनुः संपूजितस्तापसैः कंदर्पप्रतिमश्च ९ ( शास्त्र ) मखिलस्वीयागमोदघाटनं ७ यद्यन्मालवकान्यकुब्जविषयेऽवंत्यां सुतप्तं तपो नीता शिष्यपदं प्रमारपतयः सम्यङ्मठाः पालिताः १० प्रीतः श्रीजयसिंहदेवनृपतितत्वमात्यंतिकं तेनैवास्यजगतत्रयोपरिलसत्यद्यापि धीभितं ८ संसारावतरस्य कारण११ मसौ संस्मारितः शंभुना स्थानोद्धारनिबंधनं प्रति मतिं चक्रे पवित्राशयः तस्मिन्नेव दिने कृतांजलिपुटः श्रीसिद्धराज : स्वपंचक्रे १२ मुष्यमहत्तरत्वमसमंचार्यत्वमत्यादरात् ९ तस्मिन्नाकमुपेयुषि क्षितिपतौ तेजोविशेषो दयी श्रीमद्वीरकुमारपालन १३ पतिस्तद्राज्यसिंहासनं आचक्राम झटित्यमचिन्त्यमहिमाबल्लादधाराधिपः श्रीमजा गलभूपकुजरशिरः संचारपंचाननः १० एवं १ बाउपेयुषां - - For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy