SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख १४ राज्यमनारत विदधति श्रीवीरसिंहासने श्रीमद्वीरकुमारपालनृपतौ त्रैलोक्यकल्पद्रुमे गंडो भाववृहस्पतिः स्मररिपोरुद्वीक्ष्य १५ देवालयं जीर्ण भूपतिमाह देवसदनं प्रोद्धत्तुमेतद्वचः ११ आदेशात् स्मरशासनस्य सुबृहत्प्रासादनिष्पादकं चातुर्जातकसंमतं स्थिर १६ धियं गार्गेयवंशोद्भवं श्रीमद्भावबृहस्पति नरपतिः सर्वेशगंडेश्वरं चके तं च सुगो त्रमण्डलतया ख्यातं धरित्रीतले १२ दत्वालंकरण क १७ रेण तु गले व्यालंव्य मुक्त्या प्रणम्याग्रतः उत्सार्यात्ममहत्तमं निजतमामुच्छिद्य मुद्रामदात् स्थानं भव्य १८ पुराणपद्धतियुतं निस्तन्त्रभक्तव्ययं १३ प्रासाद यदकारयत् स्मररिपोः कैलास शैलोपमं भूपालस्तदतीव हर्षमगमत् प्रोवाच चेदं वचः श्री १९ मद्डमहामति प्रति मया गंडत्वमेतत्तव प्रत्त संप्रतिपुत्रपौत्रसहिताया चंद्रतारारुणं १४ सौवर्ण सोमराजो रजतमयभथो रावणोदार २० वीर्यः कृष्मश्रीभीमदेवो रुचिरतरमहापावभी रत्नकूटं तं कालाजीर्णमेग क्षितिष तितिलको मेरुसंज्ञं चकार प्रासादं सप्रभावः सकल २१ गुणनिधेगैंडसर्वश्वरस्य १५ पश्चाद्गुर्जरमंण्डलक्षितिभूजासंतोषहृष्टात्मना दत्तो ब्रह्म पुरीति नामविदितो ग्रामः सवृक्षोदकः कृत्वा २२ त्रैपुटता( म्र ) शासनविधिं श्रीमण्डलीसन्निधौ त्वत्पुत्रैस्तदनुव्रतैः स्वकुलजैः संभूज्यतां स्वेछया १६ उद्धृत्य स्थानकं यस्मात्कृतं सोमव्यवस्थयाब्रहस्प २३ तिसमो गण्डो नाभून्न भविता परः १७ बहुकुमतिजगंडैर्द्रव्यलोभाभिभूतैर्नृपकुस चिववृंदै शितं स्थानमेतत् सपदि तु गुरुगंडेनोद्भुतं दंत २४ कोटीस्थितधरणिवराहस्पर्द्धया लीलयैव १८ के के नैव विडंबिता नरपतेरग्रे विपक्ष व्रजाः केषां नैव मुखं कृतं सुमलिनं केषां न दप्पी हृतः २५ केषां नापहृतं पदं हढतया दत्वा पदं मस्तके के वानेन विरोधिनो न बलिना भिक्षावतं प्राहिताः १६ सुस्थामभिवाहरिदं बहुभयदीयैर्गाढं गुणै २६ नियमितं यदि नाभविष्यत् नूनं तदंतरखिलं सुभृतं प्रशोभिर्ब्रह्मांडभाण्डकमण स्फुट पस्फटिष्यत् २० यद्रूपेक्षणवांछया शतमखो धो सहस्रं २७ दशा यन्निसीभगुणस्तुतौ कृतधियो धातुश्चतुर्वक्रता यन्माहात्म्यभर चलेति वसुधा गोचालैः कीळिता बाकोलि भुवि श्या यति ततो नूनं विमेकीकृता For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy