SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारपालना राज्यनी वडनगरप्रशस्ति २५ ... ... ... वी नष्टोदीच्यनराधिपोज्जितसितछत्रैः प्रसूनोज्वलः । छिन्न प्राच्यनरेंद्रमालिकमले प्रौप्यत्फलद्योतित छाया दूरमवर्द्धयन्निज२६ .... .... कुले यस्य प्रतापद्रुमः ॥ १७ [m] आचारः किल तस्य रक्षण विधिविघ्नेशनि शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य मं[बान्व ]यः । २७ .... .... .... देवीमंडलखंडिताखिलरिपोयुद्धं विनोदात्सवः । ___श्रीसोमेश्वरदत्तराज्यविभवस्याडंबरं वाहिनी ।। १८ [1] राज्ञानेन च भुज्य-~~ २८ .... .... ... .... भगा विश्वंभर। विस्फूरद्रत्नद्योतितवारिराशिरशनां ___शीतादिविध्यस्तनी । एता भूषयदस्थिकुंडलमिव श्रुत्याश्रयं ष्टता विभ्रा[ णा ] » २०. .... .... गराह्वयं द्विजमहास्थानं सुवर्णोदयं ।। १९ [॥] आब्रह्मादि ऋषिप्रवर्तितमहायज्ञक्रमोत्तंभितैयूपैर्दत्तकरावलंबनतया पादव्यपेक्षाच्युतः । ३० धर्मोत्रैव चतुयुगेपि कलिनानंदः परिस्पंदते तेनानंदपुरति यस्य विबुधैर्नामांतरं निर्मि तं ॥ २० [॥ ] आश्रातद्विजवर्गवेदतुमुलैर्बाधिर्यमारापि३१ ... ... ... ... तः शश्वद्धोमहुताशधूमपटलरांध्यव्यथां लंभितः । नानादेवनिकेतनध्वजाशिसाघातैश्च खंजीकृतो यस्मिन्नद्य कलि स्वकालविहितोत्सा३२ ... ... ... ... ... ... हापि नोत्सर्पति ॥ २१ [॥] सर्पद्विप्रवधृजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमंगलरवैर्वाचालतां प्रापिताः । अस्तांतोत्सवलक्ष्यमाण३३ ... ... ... ... विभात्कर्षप्रकाशस्थितौ मार्गा एव वदंति यत्र नृपतेः सौराज्यसंपद्गुणं ॥ २२ [1] अस्मिन्नाकराक्षमापद्विजजनस्त्राणं करोत्यध्वरै रक्षां शांतिकपौष्टिकै वितनते ३४ ... ... ... ... भूपस्य राष्ट्रस्य च । मा भूतस्य तथापि तीव्रतपसो बाधेति भक्तया नृपो । वप्र विप्रपुराभिरक्ष[णकृत निर्मापयामास सः २३ [॥ ] अस्मिन्वप्रगुणेन तोय३५ ... ... ... निलयाः प्रीति लोकं जलैः कामं क्षेत्रभुवोपि वप्रकलिता स्तन्वंति धान्यश्रियं । एवं चेतसि संप्रधाय सकलब्रह्मोपकारेछया । चक्रे वप्रविभूषितं १४ प्रथम अवायमा ५६ पधाराहायभपाय. वाया पोज्झित; मौलिकमलैः; पुष्यत् अथवा शुष्यत् ; द्योतितच्छायां. २ वाय। विधिविः ज्ञानं तु; विनोदोत्सवः 3 पाया भुज्यमानसुभगा; साना; स्तनी; एषा; तिष्ठति; नगराह्वयं. ४ पाया कलिता. ५ वाया अश्रान्त; आरोपितः; शिखाधातैश्च कलिः; साहोपि । पायो विभवोस्कर्ष, ७ पायो अस्मिन्नागर वंशजद्विज; पौष्टिकर्वि; व. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy