SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra રે गुजरातना ऐतिहासिक लेख ..... नृपति [:] श्रीभीमदेवो नृपः । धारापंचकसाधनैकचतुरैस्तद्वाजिभिः साधिता । क्षिप्रं मालवचक्रवर्त्तिनगरी धारेति को विस्मयः ९[॥] त१४ स्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसस्फुरत्कीर्त्तप्रीणितविश्वकर्णविवरः श्रीकर्णदेवाह्वयः । येन ज्याप्रथितस्वनं च्युतशरं धर्मं पुर १३ १५ १६ १७ १९ स्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालो प विद्ध [ : ] कलिः ॥ १० [ ॥ ] हृदयन्मालवम्पबंधनविधित्रस्ताखिक्ष्मापति क्याकृष्टवितीर्णदर्शनशिव www.kobatirth.org [ ][ [][वोदयः । सद्य सिद्धरसानृणीकृतजगगीतापमान स्थितिर्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धा धिरजस्ततः ||११ [ ॥ ] ' वश्या वेश्म रसा भोक्तुमच सुमहाभोगां सिषेवे चिरं हेला १८ सिद्धरसाः स [ दो ] क्षितिभुज - दाननिवहैः संपन्नपुण्योच्चयः । क्रीडाक्रांत दिगंतराल [ सकल ]. २४ तलं च विलसद्भोगि [ त्वचं प्राविशन् ] [ सं - क्षत्राणि रक्षांसि च ॥ यः क्षोणीधरया गिनी ~~~~~ ... [ ॥ १३ ॥ ]' विलंब - क्रीडाक्रोड इवोदधार २० ... कुलभूप - वसुधां देवाधिदेवाज्ञया । देवः [ सोथ ] कुमारपालनृपतिः श्रीराज्यचूडामणि -- गदवतीर्णवान् हरिरिति २१ ज्ञातः प्रभावाज्जनैः ॥ १४ [ ॥ ] अर्णोराजनराधिराजहृद [ ये ]क्षि[ प्त्वै ] कबाणव्रजाश्चयोतल्लोहिततर्प ... धिपः । यः संप्रत्यवतारयन् कृ 117 २२ णादमदयच्चंडी भुजस्थायिनी । द्वारालंबितमालवेश्वर शिरः पद्मेन यश्चाहरल्लीलापंकज संग्रहव्यसनिनी चौलुक्यराजान्वयः || १५ [ ॥?' २३ शुद्धाचारनवावतारसरणिः संघर्मकर्म क्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्था ... J 'रे १२ [1] [तीतवितीर्ण--. V तयुगं योगं घयन् [म]न्ये संहरति स्म भू[ मि ] खंडितांगुलिद [ लै 1: वलयं कालव्यवस्थामपि ॥ १६ [ ॥ ] प्रत्यू - पर्युल्लस [ल्ल ] ~ For Private And Personal Use Only V Acharya Shri Kailassagarsuri Gyanmandir १ पांथे। वसुधाकर्णावतंसः २ वां शिवो मूर्त सयः; जगद्गीतोपमान; नृपतिः सिद्धाधिराजस्ततः समां મુકેલા ઋક્ષરો બહુ સ્પષ્ટ નથી. ૩ કો. ૧૨ અને ૧૭ની સ્થિતિ ઘણી ખરાબ દુવાથી એમાં સુધારાવધારા સૂચવવાનું હું યોગ્ય ધારા નથી. ४ था पाहता शयाना मे अक्षरे हाथ य: स्व. डोई शो. ५ बजे चंड सभां गला मर्मः कलेलंचयन रेतन उस नथी.
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy