SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३६ ... ... ... पुरमिदं चौलुक्यचूडामणिः ॥ २४ [॥ ] पादाक्रांतरसा___तलो गिरिरिव श्लाघ्यो महाभोगतः श्रृंगारीव तरंगिणीपतिरिव स्फारोदयद्वारभूः । ३७ स्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विपां नारीवर्ग रावेष्टकांत[ रु ]चिरः सालोयमालोक्यते ॥ २५ [॥! भोगाभोगमनोहरःपणशतैरुत्तुंग३८ .... ... ... ... ... गतां धारयन् यातः कुंडलितां च यज्ञपुरुष स्याज्ञावशेनागतः । रलस्वर्णमहानिधि परमिव त्रातुं स शेषस्थितः प्राकार सुधया सितोप३९ ... ... ... लशिराः संलक्ष्यते वृत्वान् ॥ २६ [॥] काम कामस___मृद्धिपूरकरमारामाभिरामाः सदा । स्वच्छंदस्वपततत्परैजिकुलैरत्यंतवाचालिताः । ४० उत्सर्पगुणशालिवप्रवलयप्रीतैः प्रसन्ना जनैः । रत्रांताश्च बहिश्च संप्रति भुवः शोभा द्भुतं बिभ्रतिः ॥ २७ [ ॥] लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौ४१ ... ... ... ढोदयाधिष्टितविग्रहोयं । विभ्राजते नागरकाम्यवृष्टि वप्रश्च ___चौलुक्यनराधिपश्च ॥ २८ [1] यावत्पृथ्वी पृथविरचिताशेषभूभृन्निवेशा । ४२ यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोयं । तावन्नंद्याद्विजवरमहास्थानरक्षानिदान श्रीचौलुक्यक्षितिपतियशः कीर्तनं वप्र एष ॥ ४३ ... ... ... ... ... ... ॥२९ [1] एकाहनि [प ] नमहाप्र-धः श्रीसिद्धराजप्रतिपन्नबंधुः । श्रीपालनामा कविवक्रवर्ती प्रशस्तिमेताम करोत्प्रशस्तां ॥ ३० [1] ४४ संवत १२०८ वर्षे आश्विन शुदि [ 9 ] गुरौ लिखितं नागरब्राह्मणपंडितवाल णेन ॥ चौलुक्य[ नाम्ना ह्य ]धिपेन कारिता प्रतोलिका या४५ ... ... ... ... [र्जु ]न [बा ]रिकोपनत् । पुनर्नवीना लतफहा-- त-वेगमिर्जाने ~ - नेन नृपेण कारिता ॥१॥] चैत्रमासे शुभे पक्षे प्रति. पद्गुरुवासरे । नंदाष्टनृपे ४६ ... १६८९ वर्षे प्रशस्तिलिखिता पुनः ।। २ [1]" नागरब्राह्मणजोशीवेणी सुतन विष्णुजीकेन लिखिता प्रशस्ति ॥" शुभं भवतु ॥ छ ।। १ वांया संप्रधाय सकलं. २ वांये। इवेष्टकातरुचिरः ३ पायो फणशतैरुतुंगता; पुरमिदं; शेषः; वृत्तवान् ४ वांया स्वच्छंदः स्वन भयवा स्वर; अत्रांतश्च बहिश्च; बिभ्रति. ५ -१० वय धिष्ठित; वृष्टिवप्रश्च मन्दाकान्ता पाया निदान; एषः ७ ७६ 64त. वांया महाप्रबन्धः । पायो संवत्. सभा वा मा यस नया, અને ૨ અથવા ૩ હોય. ૯ ઇદ વંશસ્થ અને ઇન્દ્રવંશાને ઉપજાતિ. વાંચો વારિવI '૦ ઇંદ અનુભ मी० तिना पडेना यसभा में पायाधु, वायो प्रशस्तिलिखिता. 11 वाया सुतेन प्रशस्तिः. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy