SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चौस्य कर्णदेवना समपना २ ताम्रपत्री १२ गताव अधीतसकलशास्त्राय मांडध्यगोत्राय ब्राह्मणमधुसूदनपौ१३ आय रुद्रादित्यसुताय पंडितमहीधराय ससीमापर्यंतः सहिरण्यभा१४ [गभोगः सवृक्षमालाकुलः सदंडदशापराधः सोपरिकरः १५ सर्वादायसमेतः पूर्वप्रदत्तदेवदायब्रह्मदायवर्जधाम बीजी बाजु १६ णाछाभिधानग्रामः शासनेनोदकपूर्वमस्याभिप्रदत्तः १७ [त ] स्य च पूर्वस्यां दिशि-राईग्रामः । दक्षिणस्यो दिशि १८ तोरणग्रामः । पश्चिमस्यां दिशि आम्बलसाढिग्रामः उत्तरस्यां १९ दिशि कच्छावलीः इति चतुराघाटोपलक्षितग्राममेनं तन्नि२० बासिननपदैर्यथादीयमानभागभोगकरहिरण्यादिसर्वदास२१ वमाज्ञाश्रवणविधेयैर्भूत्वा अस्मद्वंशजैरन्यैरपि अस्माभि । प्रदत्त२२ मुपनेतव्यं पालनीयं च ॥ उक्तं च भगवता व्यासेन: पष्टिवर्षसह२३ श्राणि स्वर्गे तिष्टति भूमिदः आछेत्ता पानुमंता च तान्येव नर२४ के बसेत् । विंध्याटवीष्वतोयासु शुष्ककोटरवासिनः कृष्णस२५ पीः प्रजायते भूमिदाभापहारकाः ॥ २ ॥ लिखितमिदं शासनं का २६ पस्यवरेश्वरसुतकेका-दूतकोत्र महासांधिविग्रहिक २. श्री-गादित्यइति १ वाया न्यायायो नाणि पायो आच्छेसा पाया के For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy