SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख २४ ममुरमरपते[ नों ]धाग्नि धामानि यस्य । स्नात्वा पुण्यमृदूदकेन विधिवी २५ संतमे देवान् पितृम् । धर्माशासनतत्परेण मनसा संपूज्य नारा२६ यणं । आयाखिलविप्रपंडितजनान् भ-मवाजा ददौ ॥ गो[५]त्यानि पतरूं बीजें २७ समस्तशास्रविधिना दानानि चान्यानि च । निजराजावली विराजितमहा२८ मेडलेश्वरश्रीदुर्लभराजः स्वनियोगस्थात । मविपुराहि तसेनापत्यात्क२९ टलिकप्रभृतीन् समाज्ञापयति ।। चला विभतिः जणभंगि यौवनं कृतांतद३० तांतरवर्ति जीवितं । त[ थोघवजु पटलजीवितमाकलय्य । मध्यदेशादा३१ गतसकलवेदशास्त्रार्थ विदाय । मांडव्यगोत्रोत्पनार्यमांडव्यभार्ग३२ व्यअंगिराऊम्मिजमदग्निपंचप्रवरसयतोय । विप्ररुद्रा । दित्यसत३३ पंडितमहीधराय । तलभद्रिकापड़िशत्पथके । उदकेन । सवृक्त३४ मालाकुलं ससीमापर्यंत धामणाच्छाग्रामं ददौ । पूर्वम्यां दिशि का. ३५ लाग्रामः दक्षिणस्यां दिशि तोरणग्रामः पश्चिमस्यां दिशि आवल. ३६ सादियामः उतरस्यां दिशि कलावलीग्रामः ॥ अक्षरान्तर 'बी' पहेली बाजु १ राजावली [ पूर्व ]वत् ।। परमभट्टारकमहाराजाधिराजपरमेश्व२ रश्रीमूलराजदेवपादानुभ्यातपरमभट्टारकमहाराजाधिराज३ श्रीचामुंडराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज४ श्रीदुर्लभराजदेवपादानुध्यातपरमभट्टारकमहाजाधिराज५ श्रीभीमदेव पादानुध्यातपरमभट्टारकमहाराजाधिराजश्रीकर्णदे६ व[ स्वभुज्य ]माननागसारिकाविषयप्रतिबद्धतलहदष[ विंश ]ता७ न्तःपातिनःसमस्तराजपुरुषान् ब्राह्मणोत्तरान् तन्निवासिज८ नपदाच बोधयत्यस्तु वः संविदितं यथा श्रीविक्रमादित्योत्पादि९ तसवत्सरे शते ]वेकादशसु एकतृशदधिकेषु अनातोपि सं. ११६१ १० कार्तिकशुदि ११ एकादशीपर्वणि चराचरगुरुमहेश्वरमभy सं११ सारासारता विचिंत्य पित्रोरा[ त्मनश्चपुण्य ]यसोभिवृद्धये मध्यदेशा१वाय विधिना २ पायो पितृन् ३ यांचा मंडलेश्वर र वाया योगस्थान ५ वायो पत्यक्षप पाया क्षण ७वायो तदं ८ पायो त्पन्नाय यांचा संयुता 10 वायो सवृक्ष ११ पायो उत्तरस्या १२ पायो पदाश्च १३ पायो दितं १४ पाया संवत्स- १५वाया त्रिंश- 18 वयात्रांक १७ पाया यशो For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy