SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गष्ट्रकट गजा ध्रुव ३ जानुं भरूचनुं दानपत्र १५ ... ... क्षोभकरः श्रुभतुंग श्रुभकरः सुहृदां ॥ [ ३५ ] तस्मि स्वग्गीभूते ___गुणवति गुणवान् गुणाधिकप्रीतिः । समभूढुवराजस१६ मो ध्रुवराजस्तुष्टिकृल्लोके ॥ [ ३६] इतोभिमुखमापतत्प्रवलगूर्जराणां वलं (1) ___इतो विमुख वल्लभो विकृति मागता बान्धवाः (।) १५. ... इतोनुजविकुर्वितंशममगात्समस्तं भया दहो स्फुरणमद्भुतं निरुपमेंद्र खना स्य ते ॥ [ ३७ ] गूर्जरवलमतिवल१८ ... ..वत्समुद्यतं वृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया यन ।।। ३८ ] यश्चाभिषिक्तमात्रः परं १९. ... ...यशः त्यागशौर्यतोवाप । श्रुभतुंगजोतितुंगं पदं पदामोति नाचित्रं ॥ [३९] यश्च स्वभुजवलार्जितमपीह रा२० ज्यं विभज्यभृत्यानां । भयमपि विद्वेषिजने धनं ददावत्थेिने कामं ॥ [४०] धारावर्षसमुन्नतिं गुरुतरामालो२१ ... ...क्य लक्ष्म्या युतो धामव्याप्त दिगन्तरोपि मिहिरः सदश्यवाहान्वितः । यातः सोपिशमं पराभवतमोव्याप्ताननः २२ .... .... किं पुनर्येतीवामलतेजसा विरहिता हीनाश्व दीना भुवि ॥ [ ४१] यं प्राप्य विजिजत पूर्वसकलगुणं पालिता२३ ... ... ...पि सगराद्यैः [1] प्रियनाथलाभ तुष्टा वसुधापि सकामतामाप ॥ [४२] तेनेदमनिलविद्युच्चंचलमवलोक्य जीवि पतरूं बीजु 'ब' १ ... ...तमसारं [1] क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोयं ॥ [ ४३ ] स च समधिगताऽशेषमहाशहूमहा२ ... ...सामंताधिपतिधारावर्ष श्रीध्रुवराजदेवः सर्वानेव यथासंवध्यमानकात्रा___ट्रपतिविषयपतिग्रा३ मकूटायुक्त नियुक्तकाधिकारिक वासापकमहत्तरादिन्समनुदर्शयत्यस्तु वः सवि दितं यथा मया ४ मातापित्रोरात्मनश्चैहिकामुष्मिकं पुण्ययशोभिवृद्धये ॥ विप्रोभूद्भद्रपल्या वहुधन जनतासंकुलायां ध. ५ रायां (।) ख्यातः श्रीढोड्डिनामा जनितजनसुखोऽध्वर्युसब्रह्मचारी । यस्मिन्न थिजना( : ) ददत्यविरतं प्रा६ ज्यं कृतान्नादिकं (।) निश्चितोदरपूरणः समभवन्दुभिक्षकालेष्वपि ॥ [ ४४ ] उन्नां स लब्ध्वाध्रुवराजदेवात्सपाया नस्मिन् स्वर्गीभूते. ५.१८ पाया यशस्याग यदाप्नोति नो. ५.२१ पांय सदश्य. ५. २२ गये। पुन. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy