SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ७ त्रं ददौ सर्वजनोपकारि । दिने दिने यस्य गृहे नरेन्द्राः सहस्रशो मुंजते भुसु राश्च ॥ [ ४५ ] तस्य सुतः स८ त्रपतिः नेन्नप्यनामा तत्पुत्राय लाक्षायणसगोत्राय जोजिभाअभिधानाय कान्त पुरप्रति९ वृद्धषोडशोत्तरग्रामशतान्तः पाती पाराहणकं ग्रामः यस्याघा१० ... ... ... ... टनानि पूर्वस्यां दिशि कुंडीरवल्लिका नाम ग्राम: दक्षिणतः वेन्नाहारांतः पा११ ... ... ती खौराच्छकं नाम ग्रामः तथा दक्षिणत एव जोणन्धा नाम ग्रामः पश्चिम१२ तः मोत्तकाभिधानं ब्राह्मणस्थानं उत्तरतः मोइवासकं नाम ग्राम: १३ एवमयं चतुरापाटनोपलक्षितः सोद्रंगः सपरिकरः सवृक्षमालाकुलः ससीमाप यन्तः सदंड१४ ... ... दशापराधः सोत्पद्यमानवेष्टिकः सधान्यहिरण्यादेयोऽचाटभट प्रवेश्यः ___सद्धराजकीयानामहस्त - १५ ... ...प्रक्षेपणीयः भमिच्छिद्रन्यायेन आचंद्रार्कार्णवक्षितिसरित्पर्वतसमका. लीनः पुत्रपौत्रान्वयः १६ क्रमोपभोग्यः पूर्वदत्तदेवदायब्रह्मदायरहितः अभ्यंतर सिध्या शकनृपका लातीतसंवत्सरश१७ तेषु सप्तस्वेकूननवत्यधिकेष्वतः संवत् ७८९ ज्येष्ठामावास्यायां आदित्य[ प्र] हणपर्वणि १८ श्रीभृगुकच्छे नर्मदायां मूलस्थानतीर्थे स्नात्वा सत्र प्रवर्तनाथं वलिचरुवैश्वदे. वाग्निहोत्रादि१९ क्रियोत्सर्पणार्थ च उदकातिसग्गेण दत्तः अतोस्योचितया ब्रह्मदायस्थित्यामुं. जतो भोजयतः पतरूं त्रीजु १ कृषतः कर्षापयतः प्रतिदिशतो वा न केनचित्परिपंथना कार्या । तथागामि नृपति भोगपतिभिरस्म२ द्वंश्यैरन्यैवी सामान्यभूदानफलमवेत्य विद्युल्लोलान्यनित्यान्यैश्वर्याणि तृणान लग्नजलविंदुचंचलं च जीवितमा३ कलय्य स्वदायनिर्विशेषोयमस्मद्दायोनुमंतव्यः परिपालयितव्यश्च । यश्चाज्ञानति मिरपटलावृत्तम् ४ तिराञ्छिद्यादाच्छिद्यमानं वानमोदेत सपंचभिमाहापातकैरुपपातकश्च संयुक्ताः। स्यादित्युक्तं भगवता वेदव्या५. ४ पायो वेद. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy