SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख पतरूं बीजुं-अ १ वृद्धिं निनाय[ प ]रमाममोघवर्षा[ भिधा ]नस्य [२३] ॥ राजाभूत्तत्पि तृव्यो रिपुभवविभवोद्भूत्यभावैकहेतु लक्ष्मीमानिद्ररा२ .... ... जोगुणनृपनिकरांतश्चसत्कारकारी । रागादन्यान्व्युदस्य प्रकटित विषया यं नृपा सेवमाना राजाश्रीरेव चक्रे सर्क३ .... ... लकविजनोद्गीततथ्यस्वभावं । [ २४ ] निर्वाणावाप्तिवाणा सहि तहितजना यस्य मानाः सुवृत्तं (1) वृत्तं जित्वान्यराज्ञां चरित मुदयवा४ ... ... ... सर्वतोदिक्स केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिसह प्रातिराज्य सशंकः ॥ लाटीयं मंडलं यस्तपन इव निजस्वामिदत्तं । ५ ... ... ... ... ररक्ष ॥ [२२] सूनुर्वभूव खलु तस्य महानुभावः शास्त्रार्थ वोध सुख लालितचित्तवृत्तिः । यो गौण नाम परिवारमुवाह पूर्वं श्री६ कक्कराज [ मुभ ] गव्यपदेशमुच्चैः ।। [२६] श्रीककराज इति रक्षित राज्य __ भारः सारं कुलस्य तनयो नय शलिशौर्यः । त७ ... ... स्याभवद्विभवनन्दित वन्धुसार्थः पार्थः सदेव धनुषि प्रथमः ___ शूचीनां ॥ [ २७ ] दानेन मानेन सदाज्ञया वा वीर्येण [ शौ ]र्येण च कोपि .. भूपः । ए [ते ] न तुल्योस्ति न वेति कीर्तिः सकौतुका ___ भ्राम्यति यस्य लोके ॥ [२८] स्वेच्छागृहीत विषया दृढ संघभाजः प्रोद्वृत्तप्त९ ... ... ... तरश्रुल्किक [ रा ] ष्ट्रकूटानुत्खातग्वगनिजवाहुबलेन जित्वा __योमोघवर्ष इति राज्यपदे व्यधत्त ॥ [२९] पुत्रीयतस्तस्य महानुभावः कृती १० कृतज्ञः कृतवीर्यवीर्यः। वशीकृताशेषनरेन्द्रवृन्दो बभूव सूनुध्ध्रुव-राजनामा ॥ [३०] चन्द्रोजडो हिमगिरिः सहिमः प्रकृत्या वातश्चलश्च. ११ ... ... तपनस्तपनस्वभावः । क्षारः पयोधिरिति तैस्सममस्य नास्ति येनो पमा निरुपमस्तत एवं गीतः ॥ [३१] रण शिरसि खड्यातैर्व१२ ... ... ... ल्लभदंडं पराङ्मुखीकृत्य (1) शस्त्रशतशुद्धदेहः म्वर्गम गादेक एवासौ ॥ [ ३२ ] तस्या शेषनराधिपतयशसः स्वर्गलोक१३ ... ... ... गतकीत्तेः । श्रीमान कालवर्षस्तनयः समभूत्कलालं वः । [ ३३ ] वल्लभदंडाकांतं विघटितदुष्टानुनाविवर्गण । पि१४ ... ... ... तृपर्यागतमचिरान्मडलमध्यासितं येन ॥ [ ३४ ] । प्रिय वादी सत्यधनः श्रीमाननुजीविवत्सलो मानी । प्रतिपक्ष ५.२ पांय! गुणि. रान्तश्चमत्कार, नृपान् राज्य. ५. पाये। राज्ये (?) सशको ५. पांय। नय शौर्यशाली. ५.७ पाये। मदेव. याचा कटान उखान .....म्पपदः ।.52 कीत: For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy