SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राष्ट्रकूट रजा ध्रुव ३ जानुं भरूचर्नु दानपत्र १२ .... .... ....कं । कृष्णस्येवाकृष्णं चरितं श्रीकृष्णराजस्य ॥ [११] श्रुभतुंगतुगंतुरगप्रवृद्धरेणूवरुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं १३ प्रावृट्कालायतेस्पष्टं ॥ [ १२ ] राहप्यमात्मभुजजातवलावलेपमाजौ विजित्य निशितासिलतापहारैः । पालिध्वजावलिशु १४ .... भामचिरेण यो हि राजाधिराज परमेश्वरतां ततान ॥ [ १३ ] पाता. यश्चतुरंखुराशिरसनालंकारभाजो भुवः (1) त्रय्याशापि कृतद्विजा१५ .... .... ....मरगुरुपाज्याज्यपूजादरो दाता मानभृदश्रणीर्गुणवंता यौ सौ शृयो वल्लभो (।) भोक्तुं स्वर्गफलानि भूरितपसाा स्नानं जगमा१६ .... .... ....मरं ॥ [ १४ ] येन श्वेतातपत्रप्रहतरविकरवाततापात्स लीलं (1) जग्मे नासीर धूलीधवलितशिरसा वल्लभाख्यः समाजौ ।। श्रीम१७ .... .... ... ... गोविन्दराजो जितजगदहितस्त्रैणवैधव्यदक्षः तस्यासीत्सूनुरेकः (।) क्षणरणदलितारातिभत्तेमकुंभः ॥ [ १५ ] तस्या नुजः श्रीधु१८ वराजनामामहानुभावोपहतप्रतापः । प्रसाधिताऽसेष नरेन्दचक्रः क्रमेण बालार्कव पुर्वभूव ।। । १६ ] जातेयत्रचराष्ट्राकू[ ट ]ति१९ ... ... लकेसब्रूपचूडामणौ(।) गुर्वी तुष्टिरथाखिलस्य जगतः सुस्वा मिनि प्रत्यहं । सत्यं सत्यमिति प्रशासति सति मामासमुद्रांतिका-(।) १० ... ... ... मासीद्धर्मपरे गुणाभृतनिधौ सत्यत्रताधिष्ठिते ॥ [ १७ ] __रक्षता येन निःशेषं चतुरंभोधिसंयुतं । राज्यं धर्मेण लोकानां कुता तुष्टि: परा हृ२१ दि ॥ [ १८ ] तस्यात्मजो जगति सत्प्रथितोरुकीर्तिग्गोंविंदराज इति गोत्र ललामभूतः । त्यागी पराक्रमधनः प्रकट प्रतापसंतापिताहि. २२ तजनो जनवल्लभोभूत् ॥ [ १९ ] पृथ्वीवल्लभ इति च प्रथितं यस्यापरं जगति नाम ॥ यश्चतुरुदधिसीमामेको वसुधां वशे चक्रे ॥ [२०] ९३ ... ... ... ... एको नेकनेरंद्रवृंदसहिता न्यस्तान्समस्तानपि प्रोत्खा तासिलतापहारविधुरां वध्वामहासंयुगे । लक्ष्मीमप्यचलां चका. २४ ... ... ... ... र विलसत्सच्चामरग्राहिणी (।) संसीदद्गुरुविप्रस___अनसुहृद्वंधूपभोग्यां भुवि ॥ [ २१ ] तत्पुत्रोत्र गते नाकमाकम्पितरिपुबजे ॥ २.५ ... ... ... श्रीमहाराजशाख्यः ख्यातो राजाभवद्गुणैः ॥ [ २२ ] अर्थिषु यथार्थतां यस्समभीष्टफलातिलब्धतोषेषु । ५. १४ पांया भुवस्त्रय्याश्चापि. ५. ५५ पायो पूजादरः, दग्रणी योसौ श्रियो, ५. वांया सदाजौ ५. 1८ यि सामाधिताशेषः ५२ पाया धुरान् बद्धा, For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy