SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतरूं १ ओं' शकनृपकालातीतसंवत्सरशतेषु सप्तसु पञ्च त्रिं ]शत्यधिकेषु पौषशुद्ध२ सप्तम्यामतोपि संवत्सरशतानि ७३५ नन्दन सम्वत्सरे पौषः शुद्ध ३ तिथिः ७ अस्यां सम्वत्सरमासपक्षदिवसपूर्व्वायां परमभट्टारक४ महाराजाधिराजपरमेश्वरः शरच्छशांककिरणनिर्मल शोशुका वगुण्ठि५ तमेदिनीयुवतिभोक्ता प्रभूतवर्षः श्रीवल्लभनरेन्द्रो गोविंदराजनामा ६ जगतुंगँतुङ्गतुरगप्रवृद्धरेणूवरुद्धरविकिरणं ग्रीष्मेपि नभो निखिलं ७ प्रावृट्कालायते स्पष्ट रक्षतां येन निःशेष चतुरंबोधिसंयुतं राज्यं ध८ म्र्मेण लोकानां कृता तुष्टिः परा हृदि भ्रात तु तस्येन्द्रसमानवीयः श्रीमान्भु ९ वि क्ष्मापतिरिन्द्रराजः शास्ता बभूवाद्भुतकीर्तिमृतिस्तद्दत्त लाटेश्वरमण्डलस्य १० सूनुंब्र्व्वभूव खलु तस्य महानुभावश्शास्त्रार्थबोधसुखलालितचित्तवृतिः यो गौ११ णनाम परिवारमुवाह पूर्व श्रीकर्कराजसुभग व्यय[ प ]देशमुच्चैः [1] [सु] वृषस्थो१२ नुजस्तस्य सततं सेवितो बुधैः गोविन्दराजो भूपालः च्छंभुरिवा१३ परः [ ॥ ] फलोन्मुखैरापतितैर्विदूरतः समं समन्ताद्गुण पक्षपातिभिः तरूं पहेली बाजु १४ महाहवे दानविधौ च मार्गणैन्न कुण्ठितं यस्य सदैव मानसं ॥ १५ तद्दत्त सीरवीद्वादशके प्रभुज्यमाने शलुकि कवि कलंकवंशप्रसू१६ तो मूर्धाभिषिक्तो दुर्व्वरिवैरिवनितातुलतापहेतुरनेकदर्पिता १७ रातितरुप्रभञ्जनो मातरिश्वा शरच्छशांककिरण कुन्दकुसुमस्फटिकावदात १८ समाननिलयशाः श्रीमणिनागपौत्रः श्रीराजादित्यसुतः परमब्रह्मण्यः १९ समधिगताशेषमहाशब्दमहासामन्तः सोयं श्रीबुद्धवरसः सर्व्वानेव भावि २० भूमिपालान्समनुबोधयत्यस्तुवः संविदितं यथा मया मातापित्रोरात्म२१ नश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिक फलावाप्त्यर्थं बलिचरुवैश्व२२ देवाग्निहोत्रक्रतुक्रियाद्युच्छ [ त्स ]णार्थं वदरसिद्धि चातुर्विद्यसामान्य २३ वाजसनेय माध्यन्दिनब्रह्मचारित्रिप्रवरलावायनसगोत्र ब्रा २४ ह्मणसोमाय सर्व्वदेवपुत्राय तथा ब्राह्मणनाहेरगौतमसगोत्रा म [ह्] ए २५ श्रपुत्रः तथा द्रोण वार्षणेयसगोत्र शर्मपुत्रः तथा सोम कात्या २६ यनसगोत्र बप्पुकसुतः तथा लकुटि: आग्नेय समानसगोत्रः Acharya Shri Kailassagarsuri Gyanmandir ૧ ચિહ્ન રૂપે છે. ૨ છંદ આર્યા જગત્તુગને બદલે છંદને માટે જગતુંગ લખેલ છે, ૩ અનુષ્ટુપ્ ગ્લાક ४ चंद्रवण वायो श्रीमान् वसन्नतिला ૭ વંશસ્થ. ૮ આંહી એક પંક્તિ વસંતતિલકામાં છે. ૯ આંહીથી પંક્તિ ૩૯ સુધીના ભાગ ભૂલભરેલ છે For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy