SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविंदराजनां नोरखेडेनां ताम्रपत्रो बीजं पतरूं बीजी वाजु २७ सर्वदेवसुतः तथा सर्वदेवमुद्गलसगोत्रः तथा नवः तथा तत्सुतो गोव तथा भाउल्लः वत्ससगोत्रः २८ तथा गोवशमः तथा अणहादित्यः तथा नासेणः तथा गोवः गौतमसगोत्रः द्रोण२९ सुतः तथा आदित्य पाराशरसगोत्रः तथा लिम्बादित्य आग्नेयसमानस३० गोत्रः तथा योगः सं[शं]डिलसगोत्रः तथा अग्निशर्मः तथा नेवरेवः मुद्गलसगोत्र: ३१ तथा नागः माधरसगोत्रः तथा नाणसरः तथा रेवसमः तथा भाउल्ल यौगनसगोत्रः ३६ तथा नवादित्य भरद्वाजसगोत्रः तथा ईश्वरः कौशसगोत्रः तथा बप्पस्वामि तथा ३६ गोवशर्मः वाषणेयसगोत्रः तथा शिवादित्यः तथा देवहतः तथा सीहः लावा३४. यण न । सगोत्रः तथा नंन्नः कात्यायनसगोत्रः तथा मातृशूरः तथा महेश्वरः ३५ आमेयरमानसगोत्रः तेनात्मांशो नेनदौहित्राय दत्तः तथा लल्लः भारद्वा३६ जसगोत्रः तथा तस्यैव भ्राता जजकः तथा दत्तः सौन्दानसगोत्रः तथा ३७. अभिशर्मः आमेयसमानसगोत्रः तथा नेवादित्यः तथा संबौरः ३८ कौशसगोत्रः तथा जज्जक वार्षणेयसगोत्रः तथा आदित्यः गौतमसगोत्र ३९ तथा आदित्यचीहल्लकः सोमसतः तानिश [रम मुदगलसगोत्र व आमेयसमानसगोत्र त्रीजुं पतरूं ४०. सीहरखिद्वादशान्तर्गत गोवणाभिधानो ग्रामः सहिर४१ ण्यादानः सदण्डदशापराधः ससीमापर्य्यन्तः सतीर्थः मेषु | ! ] वल्लि४२ कापावेशकः समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमि४३ च्छिद्रन्यायेनाद्य विजयस सप्तम्यामुदकातिसगंण प्रतिपादितः यत४४ स्ततोस्य न कैश्चिद्व्यासेधे प्रवर्तितव्यमागामि भदनपतिभिरष्यनित्या ४५ ण्यै न्यै श्वव्ण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलं तदपहरणपापं ४६ चावगच्छभिरयमस्मदायोनुमंतव्यः परिपालयितव्यश्च उक्त च महर्षिभिः ४७ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यद। भूमिस्तस्य तस्य तदा फलं ४८ षष्टिं वर्षसहस्राणि स्वर्ग तिष्टति ममिदः आच्छत्ताचानुमन्ता च तान्येव नरके वसेदिति ॥ ओं' ४९ लिखितं मया लेखक कृष्णेन नन्नपुत्रेण [] १ पायो तथा २ तथा तत्सुतो गोव मे पाया मेरे।। . 3 पाया नन्नः ४ तथामिशर्ममुबालसगोत्र से शम्ही पातनी नीय छ, नयां भूचा ते भाट सूचना नथा, में भूया ત્યાં હોવા જોઈએ એમ હું માનું છઉં. ૫ લોક અનુપ, ૬ ૯ ના ચિહ્ન જેવા ચિતરૂપ છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy