SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहामिक लेख १४ खलु राजसिङ्घ[ ह]: । [1] एलापुराचलगताद्भुतसन्निवेशं । यद्वीक्ष्य विस्मि तविमानचरामरेन्दाः एत. १५ [त् * ] स्वयं भुशिवधाम न कृत्रिमे[ में ] श्रीष्टे दृशीति सततं बहु चर्चाय न्ति ॥ भूयस्तथाविधकृतौ व्यव१६ सायहानिरेतन्मया कथमहो कृतमित्यकस्मात् । कर्तापि यम्य खलु विस्मयमाप शि१७ पी। तन्नाम कीर्तनमा म ]कार्य्यत येन राज्ञा । [1] गंगाप्रवाहहिमदीघितिकालकृ. बीजं पतरूं प्रथम बाजु १८ तैरत्युद्धताभरणकैष्कृतमण्डनोपि ! माणिक्यकाञ्चनपुरम्सरसर्वभू. १९ त्या । तत्र स्थितः पुनरभूप्यत येन शम्भुः ॥ नृपस्य तस्य ध्रुवराजनामा । २० महानुभावस्तनयो बभूव । तृणीकृतान्यस्य पराक्रमेण [* 1 प्रतापवझिद्विषतो ददा २१ ह ॥ लक्ष्मीप्रसाधनविधावुपयोगि कृत्यं । यश्चिन्तयन्म्वयमभूदनिशं कृतार्थः । कि वात्र चित्रम२२ नपेक्ष्य सहायमीशः सबः पुमान्निजध[ व ]● स्ववशां विधातुं ॥ यो गङ्गाय मुने तरङ्गसु२३ भगे गृह्णन्परेभ्यः समं । साक्षाच्चिह्ननिभेन चोत्तमपदं तत्प्राप्तवानश्वर। देहासम्मितवैभ२४ वैरिव गणैर्यस्य भ्रमद्भिदिशो । व्याप्ताम्तस्य बभूव कीर्तिपुरुषा गोविंदराजः सुतः ।। २८ प्रदेशवृत्तिव्यवसायभाजां पुरातनानामाप पात्वि[ हिय वानां । यशांसि यो ना. म जहार भूपो भग्नप्राच२६ ण्डाखिलवैरिवीरः । ॥] उन्मलितोत्तुङ्गनरेन्द्रवंशो महानरेन्द्रीकृततुच्छभृत्यः स्वेच्छाविधायी चरितानुकारं २७ चकार यो नाम विधेः क्षितीशः ॥ हिञ्जीरशिञ्जितरणच्छरणानरातीन् [* ] कुर्वन्क्षणेन विदघेद्भुत कर्म यश्च । २८ चक्र तथा हि न तथाशु बधं परेषां । पाव स्थापि नाम भुवनत त्रि। तयैकवीरः ।। कल्पक्षपक्षणसमु द्व२९ वातहेलादोलायमानकुलशैलकुलानुकारं । यन्मुक्त चण्डशरजालजवप्रणुन्ना । युद्धागता रिपु३० गजेन्द्रघटा चकार ॥ भ्राता तु तस्येन्द्रसमानवीर्यः । श्रीमान्भुवि श्मापति रिन्द्रराजः [[-] शास्ता बभूवा३१ द्भुतकीर्तिसूतिस्तदा द् * ]न लाटेश्वरमण्डलम्य ॥ अद्यापि यस्य सुरकिन्नर सिद्धसाध्य विद्या For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy