SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राष्ट्रकूट राजा कर्क २ जानुं दानपत्र अक्षरान्तरे पतरूं पहेलु १ न वोव्याद्वेधसा ये[धा ]न[ म यन्नाभिकमलकृतं । हरश्च यस्य कान्ते. न्दुकलया स| क] मलकृतं ॥ स्वस्ति स्वकीयान्व२ यवंशकर्ता श्रीराष्ट्रकूटामलवंशजन्मा ।प्रदानशूरः समरैकवीरो गोविंदराजः क्षितिपो बभूव ॥ यस्या३ मात्रजयिनः प्रियसाहसस्य । क्ष्मापाल वेशफलमेव बभूव सैन्यं । मुक्त्वाच शंकरमधीश्वरमीश्वराणां । नाबन्दता४ न्यममवाप यो मनस्वी ॥ पुत्रीयतश्च खलु तस्य भवप्रसादास राशिरुदारकीतिः । ५ यो गौणि[ ण ]नामपरिवारमुवाह मुख्यं । श्री कर्कराजसुभगव्यपदेशमचैः ।। सौराज्यजल्पे पतिते प्रसंगा ६ निदेशन विश्वजनीनसंपत् । राज्यंबलेः पूर्वमहो बभूव । क्षिताविदानीन्तु नृप स्य यस्य ।। अत्यु - ७ तञ्चेदममस्त लोकः कलिप्रसंगेन यदेकपादं । जातं वृष यः कृतवानिदानी । भूय श्चतुष्पादमविघ्नचा2 [२] ॥ चित्रं न चेदं यदसौ यथावच्छके प्रजापालनमेतदेव । विष्णो जगत् [त् ] राणपरे मनस्थे तस्योचि९ तं तन्मयमानसस्य ॥ धर्मात्मनम्तस्य नृपस्य जज्ञे । सुतः सुवर्मा खलु कृष्ण राजः । यो वंश्य१० मुन्मूल्य विमार्गा[ग्ग ]भाजं [1] राज्यं स्वयं गोत्रहिताय चक्रे ॥ नाम ण्यता तस्य च कापि साभूद्विप्रा यया । ' के११ वल जातयोपि । श्रेष्ठद्विजन्मोचितदानलुब्धाः । काण्यनूचानकृतानि चक्रुः ।। इच्छातिरेकेण१२ कृषीब[ व लाना । पयो यथा मुञ्चति जात मेघे । । । भवेन्मनस्तद्विरतो तथाभूद्यस्मिन्धनं वर्ष[र्ष ]ति संवकानां ॥ १३ यो युद्धकण्डूति गृहीतमुच्चैः । सौ[ शौ )ोष्मसंदीपितमापतन्तं । महावराह हरिणीचकार । प्राज्यप्रभावः ૧ અસલ પતરાંઓ ઉપરથી ૨ કાવીનાં દાનપત્રનો પાઠ નિર્ણન આ પાઠ કરતાં પસંદ કરવા યોગ્ય છે. या विरामयिक योग्य नया, ते अभूत् पछी हाय. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy