SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राष्ट्रकूट राजा कर्क २ जानुं दानपत्र ३२ धराधिपतयो गुण पक्षपातात् । गायन्ति कुन्दकुसुमश्र यशो यथा स्वधामस्थिता - [ : ] स ३३ हचरी कुचदन हस्ताः ॥ येनकेन च गुज्जरश्वरपति योद्धुं समभ्युद्यतः शौर्य३४ प्रोद्भुतकन्धरो मृग इव क्षिप्रं दिशो ग्राहितः भीतासहतदक्षिणापथम Acharya Shri Kailassagarsuri Gyanmandir बीजुं पतरू - बीजी बाजु ३९ हासामन्त चक्र ] यतो रक्षामाप विलुण्ट्य [ ष्टय मानविभवं श्रीवल्लभेनादरात् ॥ तस्यात्मजः प्रथित ३६ विक्रमवैरिवर्गलक्ष्मीहठाहरण सन्तत लब्ध कीर्त्तिः । श्रीकक्कराज इति संश्रितपुरिताशः शास्त्रार्थ बोध ३७ परिपालितसर्व्वलोकः ॥ राज्ये यस्य न तस्करम्य वसतिर्व्याघे प्रसूतिमृता दुर्भिक्षं न च विभ्रमस्य महिमा ३८ नैवोपसग्गोद्भवः क्षीणो दोषगणः प्रतापविनता [ तो शेषारिवर्गस्तथा नो विद्रत्परिपन्थिनी प्रभवति क्रू ३९ रा खलानां मतिः || गौडेन्द्रवङ्गपति निर्ज्जयदुव्विदग्ध सद्गुर्जरेश्वरदिगर्गलतां न यस्य || नीत्वा भुजं विहत ४० मालवरक्षणार्थी स्वामी तथान्यमपि राज्य [ फ ]लानि भुङ्कते ॥ तेनेदं विद्युच्चचलमालोक्य जीवितं क्षितिदान ४१ च परमपुण्यं प्रवर्त्तितोयं धर्म्मदायः [ ॥ ] स च लाटेश्वरः समधिगताशेषमहा शब्दमहासामन्ता ४२ धिपति सुवर्णवर्ष श्री कक्कराजदेवी यथासम्बध्यमानकान् राष्ट्रपति विषयपति ग्रामकूटाधि ४३ कारिक महत्तरादीन्समनुबोधयत्यस्तु वः संविदितं । यथा मया श्री सिद्धशमीसमावासितेन मा ३१ १ मडुमीहि समास " श्री ना उपयाग समासान्त 'क' शिवायती असाधारण छे. परंतु મી. કે. બી. પા મને કાવ્યપ્રકાશ દેશમાં ઉલ્લાસ ખા. કર કલકત્તા આવૃત્તિમાંથી તેના જેવા જ For Private And Personal Use Only 3 श्री कर्कराज इति यो सताव्यो छे, में नीचे प्रमाने : अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीताश्रीः । सुरतरु सदृशः स भवान् अभिलाषणीयः क्षितीश्वरो न कस्य ॥ ૨ આ અનુસ્વારની કાંઈ જરૂર નથી. संश्रित परितायाः आ दणाणु मील अई बणायु उपर उतरे छे, में मर २४ અસલ પતરાંમાં તેમ જ વિશ્વમાં અક્ષરાન્સમાં જરા ભેળ થયે જાય છે, ઃ વાઈ ગયા હતા અને પછીથી પંક્તિની પાસે ઉપલે છે. આ नथी. परिणामे શબ્દ સ્ત્ર પહેર્યા
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy