________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षरासहिता ।
त्राणां गोवालेरुदर्पणाच्छुद्धिः । यज्ञपात्राणां स्रुक्खुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भेर्दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कतंव्यम् । एतच्च श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिककर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥
·.
इदानीं सलेपानामेव केषांचिल्लेपापकर्षणे विशेषहेतूनाह
सोषरोदकगोमूत्रैः शुद्ध्यत्याविककौशिकम् । सश्रीफलैरंशुपतं सारिष्टैः कुतपं तथा ।। १८६ ॥
anton
ऊपर मृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्ध्यति । उदकगोमूत्रैरिति बहुवचनं पश्चादप्युदकप्रात्यर्थम् । अंशुपट्टे वल्कलतन्तुकृतम् । सश्रीफलैर्बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोम निर्मितकम्बलः । अरिष्टे सहितैरुदकगोमूत्रैः शुद्ध्यतीत्यनुवर्तते । एतच्चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि । क्षालनासहत्वात् । सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्टत्वात् । तथाच देवलः - 'ऊर्णा कौशेय कुतप पक्ष मदुकूलजाः । अल्पशांचा भवन्त्येते शोषणप्रोक्षणादिभिः॥' इत्यभिधायाह - ' तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ॥' इति । क्षौमवदेव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राध्यर्थम् । अतस्तस्याल्पोपघाते नैव क्षालनं कार्यम् । 'अमेध्यले पादन्यत्र - 'तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वा तपे किंचित्करैः संमार्जयेन्मुहुः ॥ पश्चाश्च वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥' इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्रत्यर्थम् । न मञ्जिष्ठादेः । तस्य क्षालनसहत्वात् । शङ्खेनाप्युक्तम्- 'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥
१ हेतुलक्षणेनाह क. त्वात् ख. ४ मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रशोणितैः क.
५७
सगौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योपिन्मुखं तथा ॥ १८७ ॥
गौर सर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुयति । पुनः पाकेन मृन्मयं घटादि । एतच्चोच्छिष्टस्नेहलेपे वेदितव्यम् । मनुः (५/१२३ ) - 'मैत्रः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुन:पाकेन मृन्मयम् ॥' इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः - ' चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापि वा । प्रक्षालनेन शुच्येत परित्यागान्महीमयम् ॥' इति । कारवो रजकचैलधावक सूपकाराद्यास्तेषां हस्तः २ अरिष्टफलसहितैः ख. अरिष्टसहितैः फेनकसहि... ३ योग
For Private And Personal Use Only